Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 521
________________ २८ न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ०४५ १० १९इति स स्थापनाजीवः।"-तत्त्वार्थभा. १।५। अस्य सिद्धसेनगणिकृता व्याख्या-"काष्ठं दारु । पुस्तं दुहितकादि सत्रचीवरादिविरचितम् । चित्रं चित्रकराद्यालिखितम् । कर्मशब्दः क्रियावचनः प्रत्येकमभिसम्बध्यते 'काष्ठक्रिया' इत्यादि"-पृ० ४६ । "काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना ।"-तत्त्वार्थसूत्रसर्वार्थसि० १ । ५। पृ० ४५ पं० १९. न वैवम् । अन्न 'न चैवम्' इति ज्यायः । दृश्यतां टिपृ० २७ पं० २९ । 5 पृ० ४६ पं० ४-५, २७. अलोमा । दृश्यतां पृ० १४० पं० १२ । “सलोमा मण्डूकः, चतुष्पावे सति उत्प्लुत्य गमनात्, मृगवत् । अलोमा वा हरिणः, चतुष्पाचे सति उत्प्लुत्य गमनात्, मण्डूकवत् । इत्यादिवद् निर्मूलयुक्तर्न साध्यसाधकत्वम् ।-" उत्तराध्ययनसूत्रबृहद्० २ । १३ ।। पृ० ४६ पं० १०. नैघं वेति । अत्र नैवं चेति इति ज्यायः । पृ० ४६ पं० १३-१४. सिद्धे.....'व्याकरणादिशास्त्रमपि । 'सिद्धे सति आरम्भो नियमार्थः' इत्यर्थसूचकानि 10 भूयांसि वाक्यानि पातञ्जलमहाभाष्ये उपलभ्यन्ते, यथा-"सुबन्तं पदमित्येव सिद्धम् । नियमार्थोऽयमारम्भः ।"-पा०म०भा० १। ४ । १५ । पृ. ४६ पं० १८-१९. सर्व..। सांख्यमतम् । गुणकर्म...। वैशेषिकमतम् । रथाला बौद्धमतम् । पृ. ४६ पं० २२. प्रमाणानि प्रवर्तन्ते विषये। पृ० १२० पं० १७ इत्यत्र तु 'प्रमाणानि प्रवर्तन्ते विषयः इति पाठो दृश्यते । 'प्रमाणान्यनुवर्तन्ते विषये'-सिद्ध० द्वा० । 15 पृ० ४७ पं०३. शास्त्रनिरूपण: । दृश्यतां पृ०५३ पं० १३, पृ० ५० ५० १४ान.....। दृश्यतां पृ० ५०६०१६। पृ० ४७ ५० ५. आकार-गौरव......। दृश्यतां पृ० ३२२ पं० ५। पृ० ४७ पं० १७. मोह एव । अत्र यदि मोघ एव इति पाठः कल्प्येत तर्हि शोभनः । तथा च "मोघं निरर्थकम्" इति अमरकोष[३।१।८१ वचनात् , 'तत्र शास्त्रेण निरर्थको व्यापारः' इत्याशयो भाति । पृ० ४८ पं० १३. स्थावरस्य । दृश्यतां पृ० ११ पं० २६-३१ । पृ० ४८ पं० १७. अर्थ...। वैशेषिकमते द्रव्यगुणकर्मणामेव अर्थसंज्ञा । दृश्यतां पृ० ४८० टि । पृ० ४८ पं० १८. रूपरस...... । दृश्यतां टिपृ० १७ पं० १३ । पृ० ४८ पं० २०. रितरत्र । अत्र 'रित्यत्र इति भा० प्रतिपाठोऽपि संगच्छते । पृ० ४९ पं० २. द्रव्यादीना। दृश्यतां पृ० ५६ पं० ६ । पृ० ४९ पं० ३. खपुष्पवत् । दृश्यतां पृ० ५१ पं० १६ । पृ० ४९ पं० ११. अगुणकर्मत्वात् खपुष्पवत् । अत्र अगुणकर्मत्वात् खपुष्पवत् इति पठितम्यम् । पृ० ४९ पं० १९. क्रियागुण: । दृश्यतां पृ० ४८९ टि० ६, टिपृ० ८ पं० २२ । पृ० ४९ पं० २८. अगुणकर्मत्वात् खपुष्पवत् । अत्र खपुष्पवत् इति परित्याज्यम् । पृ० ५० पं० २०. न शक्यते......। अत्र 'वक्तुम्' इति वाक्यशेषः । पृ० ५० पं० २१. हेतुदोष...। "हेतुस्त्रिरूपः । किं पुनस्रुभ्यम्पक्षधर्मस्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमिति । क 30 पुनः सपक्षः को वा विपक्ष इति? साध्यधर्मसामान्येन समानोऽर्थः सपक्षः, तद्यथा अनित्ये शब्दे साध्ये घटादिरनित्यः सपक्षः। विपक्षो यत्र साध्यं नास्ति, यद् नित्यं तदकृतकं दृष्टं यथाकाशमिति । तत्र कृतकत्वं प्रयत्नानन्तरीयकत्वं वा सपक्ष एवास्ति विपक्षे नास्त्येव इत्यनित्यादौ हेतुः ।"-न्यायप्रवे० पृ. १ । विस्तरार्थिभिरस्य वृत्तिः पञ्जिका न्यायविन्द्वादयश्च ग्रन्था अवलोकनीयाः। पृ० ५१ पं० ३. धर्मपरिकल्प... "तदात्मत्वे साध्यसाधनभेदाभाव इति चेत्, न, धर्मभेदपरिकल्पनादिति 35 वक्ष्यामः।"-प्रमाणवा० स्ववृ. १। २३ । अत्र च "साध्यसाधनभूतानां धर्मभेदानां परिकल्पनादारोपात् ।.. आरोपितो धर्मभेदः । एतच्च वक्ष्यामोऽन्यापोहप्रस्तावे।" इति व्याख्यातं कर्णकगोमिना प्रमाणवार्तिकस्ववृत्तिटीकायां पृ. २३ । पृ० ५१ पं० ११. प्रत्यक्षग्राहे च..। दृश्यतां पृ० ९५० १५। पृ० ५२ पं० ९. आविर्भाव"। सांख्यमते वस्तुन आविर्भावतिरोभावौ स्वीक्रियेते, न त्वत्यन्तोत्पत्तिविनाशौ। तथापि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662