Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सवृत्तिके
धर्मबिन्दौ
१०७
Jain Education International
गुव्विणी बालवच्छा य पव्वावेडं न कप्पइ ॥१८३॥ [निशीथ०] ति ॥ तथा
पंडे १ की २ वा ३ कुंभी ४ ईसालु ५ सउणी य ६ । तक्कम्मसेवि ७ पक्खियमपक्खिए ८ तह सुगंधि ९ आसित्ते १० ॥ १८४ [निशीथ० ]त्ति ।
एतत्स्वरूपं च निशीथाध्ययनात् ज्ञातव्यम् ॥ ३०॥ तथा
उचिते अनुज्ञापना ||३१||३००॥ इति ।
उचिते अनुचितविलक्षणे पिण्डादौ अनुज्ञापना अनुजानतोऽनुमन्यमानस्य स्वयमेव गुंरोस्तद्द्रव्यस्वामिनो वा प्रयोजनम्, यथा- अनुजानीत यूयं मम ग्रहीतुमेतदिति, अन्यथा अदत्तादानप्रसङ्गात् ॥३१॥ तथा
निमित्तोपयोगः ||३२|| ३०१ ॥ इति ।
निमित्ते उचिताहारादेर्ग्रहीतुमभिलषितस्य शुद्धयशुद्धिसूचके शकुने उपयोगकारणे साधुजनप्रसिद्धे, प्रवृत्ते सति गम्यते, उपयोगः आभोगः कार्यः, अत्र च निमित्ताशुद्धौ चैत्यवन्दनादिकुशलक्रियापूर्वकं निमित्तान्तरमन्वेषणीयम्, एवं यदा त्रीन् वारान् निमित्तशुद्धिर्न स्यात् तदा तद्दिने न तेन किञ्चिद् ग्राह्यम्, यदि परमन्यानीतं भोक्तव्यमिति ॥ ३२ ॥ निमित्तशुद्धावपि
अयोग्येऽग्रहणम् ||३३|| ३०२ || इति ।
अयोग्ये उपकाराकारकत्वेनानुचिते पिण्डादावग्रहणम् अनुपादानं कार्यमिति ||३३|| तथाअन्ययोग्यस्य ग्रहः ||३४|| ३०३ || इति ।
अन्यस्य आत्मव्यतिरिक्तस्य गुरु-ग्लान- बालादेः यद् योग्यम् उपष्टम्भकत्वेनोचितं तस्य ग्रहो विधेय इति ||३४|| एवं च गृहीतस्य किं कार्यमित्याह
वेदम् ||३५||३४|| इति ।
१. “पंडए १ वाइए २ की ३ कुंभी ४ ईसालु य त्ति य ५ । सउणी ६ तक्कम्मसेवी य ७ पक्खियापक्खिए इ य || ७९३ || सोगंधिए य ९ आसत्ते १० दस एते नपुंसगा। संकिलिह ति काऊणं पव्वावे अकप्पिया || ७९४||" इति प्रवचनसारोद्धारे ।। २. गुरोर्द्रव्य L. ॥। ३. उपयोगकरणे LI
For Private & Personal Use Only
| पञ्चमोऽध्यायः
१०७
www.jainelibrary.org