Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके ।
धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
तिसु उत्तरासु तह रोहिणीसारोहिणीसु कुर्यात् शिष्यनिषञ्चवस्तुके॥ .
विशिष्टानि
२५५
पृ० ९६ पं० १७ ॥ “चाउद्दसि पन्नरसिं वज्जेज्जा अडमिं च नवमिं च । छढि च चउत्थिं बारसिं च दोण्हं पि पक्खाणं ॥७॥ ..... तिहिं उत्तराहिं तह रोहिणीहिं कुज्जा उ सेहनिक्खमणं । सेहोवट्ठावणं कुज्जा अणुण्णा गणि-वायए ॥२७॥” इति गणिविद्याप्रकीर्णके ॥
"चाउद्दसिं पण्णरसिं च वज्जए अट्ठमिं च नवमिं च । छढिं च चउत्थिं बारसिं च सेसासु दिज्जाहि ॥११॥ चतुर्दशी च पञ्चदशी च वर्जयेत्, अष्टर्मी च नवर्मी च षष्ठी च चतुर्थी द्वादशी च । शेषासु तिथिषु दद्यात् अन्यासु दोषरहितास्विति गाथार्थः ॥११॥
____तिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा महव्वयाणं च आरुहणा ॥११२॥
तिसृषु उत्तरासु आषाढादिलक्षणासु तथा रोहिणीसु कुर्यात् शिष्यनिष्क्रमणम्, दद्यात् प्रव्रज्यामित्यर्थः । तथा गणिवाचकयोरनुज्ञा एतेष्वेव क्रियते, महाव्रतानां चारोपणेति गाथार्थः ॥११२॥" इति स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके॥
पृ० १०१ पं०४॥"एए अण्णे य बहू, दोसा अविदिण्णनिग्गमे भणिया। मुच्चइ गणममुयंतो, तेहिं लभते गुणा चेमे ॥५७१२।।
एते अन्ये च बहवो दोषा: अवितीर्णस्य अननुज्ञातस्य गणाद् निर्गमे भणिताः । यस्तु गणं न मुञ्चति स तैदोषैर्मुच्यते, गुणांश्चामून् लभते ॥५७१२॥
नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना गुरुकुलवासं, आवकहाए न मुंचंति ॥५७१३|| ज्ञानस्य अपूर्वश्रुतस्य आभागी भवति, दर्शने च सम्मत्यादिशास्त्रावगाहनादिना चरणे च सारणादिना स्थिरतरो भवति, अत एव धन्याः धर्मधनं लब्धार: शिष्या गुरुकुलवासं यावत्कथया यावज्जीवं न मुञ्चन्ति ॥५७१३॥ किञ्च
भीतावासो रई धम्मे अणाययणवज्जणा। निग्गहो य कसायाणं, एयं धीराण सासणं ॥५७१४ा गच्छे भीतावासो भवति आचार्यादिभयभीतैः सदैवाऽऽसितव्यम्, न किमप्यकृत्यं प्रतिसेवितुं लभ्यत इति भावः । धर्मे च वैयावृत्य-स्वाध्यायादिरूपे रतिर्भवति, अनायतनस्य च स्त्रीसंसर्गप्रभृतिकस्य वर्जनं भवति, कषायाणां चोदीर्णानां आचार्यादीनामनुशिष्ट्या निग्रहः विध्यापनं भवति । धीराणं तीर्थकृतामेतदेव शासनम् आज्ञा, यथा-गुरुकुलवासो न मोक्तव्यः ॥५७१४॥" इति क्षेमकीर्तिसूरिविरचितवृत्तियुक्ते बृहत्कल्पभाष्ये ॥
| २५५
.
Jan Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379