Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
षष्ठं परिशिष्टम्
२९१
Jain Education International
गतोऽन्येनाध्वना किं स इति जल्पन्त आशु ते । प्रत्यावर्तन्त दीनास्या दस्युभिर्मुषिता इव || ३४७|| तां नवोढां हृदि ध्यायन्भ्रातृभक्त्यैव केवलम् । प्रव्रज्यां भवदेवोऽपि सशल्यां पर्यपालयत् || ३४८|| महर्षिर्भवदत्तोऽपि कालेन बहुनेयुषा । विपेदेऽनशनं कृत्वा सौधर्मे च सुरोऽभवत् ॥ ३४९ ॥ भवदेवोऽप्यदो दध्यौ नागिला प्रेयसी मम । प्रेयांस्तस्या अहमपि विरहो ही द्वयोरभूत् ॥ ३५० ॥ भ्रातुरेवोपरोधेन व्रतं चिरमपालयम् । तस्मिंस्तु स्वर्गते किं मे व्रतेनायासहेतुना ॥ ३५९ ॥ न तथा व्रतकष्टेन दुष्करेणास्मि पीडितः । यथा तद्विरहेणोच्चैर्भविष्यति कथं नु सा ॥ ३५२ ॥ गजीव चारीपतिता पद्मिनीव हिमाविला । मरालीव मरुगता वल्लीव ग्रीष्मतापभाक् || ३५३|| यूथभ्रष्टेव हरिणी पाशबद्धेव शारिका । सा मन्ये दैन्यभाग्लोकानुकम्प्यैव भविष्यति ॥ ३५४|| युग्मम् ॥ यदि प्राप्स्यामि जीवन्तीं तां प्रियामायतेक्षणाम् । तदद्यापि हि गार्हस्थ्येऽतृप्तो रंस्ये तया सह ॥ ३५५॥ चिन्तातन्तुभिरेवं स्वं नियच्छन्नूर्णनाभवत् । स्थविरर्षीननापृच्छय भवदेवो विनिर्ययौ ॥ ३५६ ॥ तूर्णं जगाम च गामं सुग्रामं राष्ट्रकूटभूः । तस्थौ च संवृतद्वारबाह्यायतनसन्निधौ || ३५७|| गन्धमाल्यधरा नारी ब्राह्मण्या सममेकया । तत्राभ्यागान्मुनिरसावित्यवन्दत तं च सा ||३५८|| पप्रच्छ भवदेवस्तां राष्ट्रकूटः स आर्यवान् । पत्नी च रेवती तस्य भद्रे जीवति वा न वा ॥ ३५९ ॥ कथयामास साप्येवमार्यवान् रेवती च सा । व्यपद्येतां तयोश्चागाद्भूयान्कालो विपन्नयोः || ३६०|| भूयोऽप्यपृच्छत्स मुनिरार्यवत्सूनुना प्रिया । भवदेवेन या त्यक्ता नवोढा सास्ति वा न वा ॥ ३६१ || सा दध्यौ भवदेवोऽयं नूनमात्तव्रतोऽग्रजात् । यदि वा वार्तयाम्येनमनेनसमिहागतम् ॥३६२॥ उवाच चिन्तयित्वैवमार्यवद्रेवतीसुतः । त्वमेव भवदेवोऽसि किमिहागास्तपोधन || ३६३|| भवदेवोऽवदत्साधु त्वयाहमुपलक्षितः । स एव भवदेवोऽस्मि नागिलाजीवितेश्वरः || ३६४||
For Private & Personal Use Only
मरुदेव्यादीनां
कथा:
२९१
www.jainelibrary.org
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379