Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
ग्वृत्तिके धर्मबिन्दी
परिशिष्टम्
२९०
मरुदेव्यादीनां कथा:
भक्तपानादिभारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयद्बोढुं प्रसीदन्घृतभाजनम् ॥३२९।। चिरादभ्यागतं श्रान्तं ज्यायांसं भ्रातरं मुनिम् । अमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे ।।३३०।। माऽसौ वलेदिति मनोव्याक्षेपार्थं कनीयसः । गार्हस्थ्यवातां प्राक्रस्त भवदत्तो महामुनिः ॥३३१॥ एते ते ग्रामपर्यन्तपादपाः पान्थमण्डपा: । भ्रातरावां वानरवद्येषु स्वैरमरस्वहि ॥३३२॥ सरोवराणि तान्येतान्यावाभ्यां यत्र शैशवे । अकारि नलिनिनालैहरिश्री: कण्ठयोर्मिथः ॥३३३॥ एताश्च ग्रामपर्यन्तभूमयो भूरिवालुका: । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि ॥३३४॥ . भवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्यैः पवित्रितम् ॥३३५।। । सानुजं भवदत्तर्षि वसतिद्वारमागतम् । निरीक्ष्य क्षुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः ॥३३६।। दिव्यवेषधरो नूनमनुजो मुनिनामुना । प्रव्राजयितुमानीत: स्वं सत्यापयितुं वचः ॥३३७।। सूरिरुचे भवदत्त तरुणः कोऽयमागतः । सोऽवदद् भगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ॥३३८॥ सूरिणा भवदेवोऽपि पप्रच्छे किं व्रतार्थ्यसि । मा भूद् भ्राता मृषावादी त्वेवमित्यवदत्स तु ॥३३९।। भवदेवस्तदैवाथ पर्यव्राज्यत सूरिभिः । साधुभ्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत ॥३४०।। भवदेवः किमद्यापि नायात इति चिन्तया । स्वजना: पृष्ठतोऽभ्येत्य भवदत्तं बभाषिरे ॥३४१।। भवदेवोऽन्वगायुष्मान्प्रियां हित्वार्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिन्जीवन्मृता वयम् ॥३४२॥ खिद्यते चक्रवाकीव सा युक्तिविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् ॥३४३॥ एकाक्यस्माननापृच्छय भवदेवः क्वचिद् व्रजेत् । इति स्वप्नेऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः ॥३४४॥ नष्टस्वानिव ग्रहिलान्भवदेवमपश्यतः । अस्माननुगृहाणः कथय क्व स तेऽनुजः ॥३४५।। धर्मोदच्छुरनुजस्योचे मिथ्याप्यथो मुनिः । यात आयातमात्रोऽपि न विद्यः स ययौ क्वचित् ॥३४६।।
Jan Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379