Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
षष्ठं परिशिष्टम्
२९४
Jain Education International
गृहीत्वा कृतानि वधूनां चरणप्रमार्जनानि । इतश्च श्रेणिकराजेन प्रियया तद्ग्रहणार्थं प्रेर्यमाणेनाकारिताश्चट्टाः कथितस्तैर्वृत्तान्तः, ततो जातविस्मयेन द्रष्टव्योऽसौ यस्येदृशी स्फीतिरिति सञ्चिन्त्य प्रहितो भद्रायाः तत्प्रस्थापनार्थं दूतः, गत्वाऽऽगतः स चाह —— महाराज ! भद्रा विज्ञपयति नानेन चंद्रसूर्यावपि सततरत्नप्रकाशतया भवनस्य कदाचिदपि दृष्टौ, तत्करोतु महाराजो मम भवनागमनेनानुग्रहमिति । तदाकर्ण्योल्लसितविस्मयातिरेको गतः सपौरजनपरिकरो राजा । दृष्टं विभवातिशयापहसितधनदालयं तत्तेन, समारूढश्चतुर्थभूमिकायाम् । भद्रापि विहितोचितप्रतिपत्तिर्गता सप्तमतले यत्रास्ति शालिभद्रः, विहिताभ्युत्थानोऽसावुक्तस्तया पुत्र ! भवद्दिदृक्षया श्रेणिकराजोऽधस्तात्तिष्ठति, तं दृष्ट्वा कुरु तत्प्रतिपत्तिमिति । स प्राह — 'यूयमेव तदर्थं जानीथ ।' इतराह— 'तनय ! नासौ पण्यं', 'किं तर्हि ?,' - ' त्वत्स्वामिको राजा' इति । ततो ममाप्यन्यः प्रभुरिति ? अथवा युक्तमिदं मादृशां विषयपङ्कमनतया मोहराजवशवर्तिनाम् । मुनय एव लब्धात्मलाभा भवन्तीति चिन्तयतो वैराग्यातिशयाज्जातश्चरणपरिणाम:, तथापि जनन्युपरोधेनावतीर्य दृष्टः श्रेणिकः, तेनापि सस्नेहमवलोक्य स्थापितः स्वोत्सङ्गे ।
ततः क्षणाद्विद्राणवदनं निर्गच्छन्नयनसलिलं तमवलोक्य भद्रा श्रेणिकं प्रत्याह-'महाराज ! अयं दिव्यविलेपनादिलालितेन्द्रियत्वान्न शक्नोति सोढुं मनुष्याङ्गरागादिगन्धम्, तद्विसर्ज्यतामिति । राजाह - कथम् ?, ततः कथितस्तया देवव्यतिकरः, विसृष्टे च तस्मिन् भद्रया निमंत्रितो भोजनेन राजा, प्रतिपन्नमनेन, मज्जितुमारब्धे विविधरत्नकलधौतधौतान्धकारविमलासु यन्त्रवापीषु सम्भ्रमेण च पतितमगुलीमुद्रारत्नम् । ततस्तरलिततारं विलोकयंतं तमुपलभ्य भद्रयाभिहितया चेट्या कीलिकाप्रयोगेण निष्कासिते जले प्रकाशितदिक्चक्रवालविविधरत्नालङ्कारान्तर्गतं निजाङ्गुलीमुद्रारत्नमङ्गारमिव विच्छायमुपलभ्य सवैलक्ष्यः सन् प्राह — किमेतदिति । परिजनेनोक्तं देवोपनीतं शालिभद्रवधूनिर्माल्यमिति । ततो नास्त्यसाध्यमुत्कृष्टपुण्यानां येनैवं देवा अपि किंकरत्वं प्रतिपद्यन्त इति जातगाढतरविस्मयो भद्राविहितभोजनादिप्रतिपत्तिर्निर्गतो राजा । शालिभद्रोऽपि पुनर्विशेषतो धर्मघोषसूरिसमीपे धर्मं श्रुत्वा पश्चाद्भगवति वीरे समवसृते सम्भाव्य भद्रां परिजनं च नानोपायैः सवधूको निष्क्रान्तः, ततो गृह्णन्सूत्रार्थं, प्रवर्तयन् सामाचारी, कुर्वन् विविधांस्तपोविशेषान् बहुकालं विहृत्य सह भगवता गतो राजगृहं गोचरे प्रविशचोक्तो भगवता-माता भवन्तं प्रतिलम्भयिष्यति, क्रमेण गतो निजभवनं, तपोनिष्ठगात्रतया न प्रत्यभिज्ञातो केनापि, निर्गच्छन्नगराज्जन्मान्तरजनन्या प्रतिलाभितो दध्ना च, पृष्टो भगवान् । भगवतापि कथितो जन्मान्तरवृत्तान्तः, ततो जातजातिस्मरणस्तदेव दधि पारयित्वा कृतपादपोपगमनो मृत्वा समुत्पन्नः सर्वार्थसिद्धिविमाने । ततश्च्युत्वावाप्य केवलश्रियं सेत्स्यतीति ।” इति
For Private & Personal Use Only
मरुदेव्यादीनां
कथा:
२९४
www.jainelibrary.org
Loading... Page Navigation 1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379