Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 368
________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २९५ मरुदेव्यादीनां कथाः उपदेशमालाटीकायां हेयोपादेयायाम् पृ० ३५०-३५२। पृ० १४३ पं० ९ । भरतादीनामिव...। "चक्रेऽथ भरतो रत्नमयमष्टापदोपरि । सिंहनिषद्याप्रासादमष्टापदमिवापरम् ॥४९६।। तत्र च स्वामिनो मान-वर्ण-संस्थानशोभितम् । रत्नोपलमयं बिम्बं स्थापयामास चक्रभृत् ॥४९७।। स्वामिशिष्टत्रयोविंशिभावितीर्थकृतामपि । यथावन्मान-संस्थान-वर्णैर्बिम्बान्यसूत्रयत् ।।४९८॥ भ्रातॄणां नवनवतेरपि तत्र महात्मनाम् । रचयामास रत्नाश्मस्तूपाननुपमान् नृपः ॥४९९।। पुनरेत्य निजां राजधानी राजशिरोमणिः । यथावद्राज्यमशिषत् प्रजारक्षणदीक्षितः ॥५००। स कर्मभिर्भोगफलैः प्रेर्यमाणो निरन्तरम् । बुभुजे विविधान् भोगान् साक्षादिव दिवस्पतिः ।।५०१।। नेपथ्यकर्म निर्मातुमपरेधुरगादसौ । मध्ये शुद्धान्तनारीणां ताराणामिव चन्द्रमाः ।।५०२।। तत्र सर्वाकविन्यस्तरत्नाभरणबिम्बितैः । स्त्रीजनैर्युगपत् प्रेम्णा परिरब्ध इवाभवत् ॥५०३।। पश्यन्नसौ स्वमादर्शेऽपश्यत् स्वस्ताङ्गुलीयकाम् । अङ्गुलिं गलितज्योत्स्नां दिवा शशिकलामिव ।।५०४|| तत: प्रोभिन्ननिर्वेदात् प्रत्यङ्गोज्झितभूषणम् । स्वमपश्यद् गतश्रीकं शीर्णपर्णमिव द्रुमम् ।।५०५॥ अचिन्तयच्च धिगहो वपुषो भूषणादिभिः । श्रीराहायैव कुड्यस्य पुस्ताद्यैरिव कर्मभिः ॥५०६।। अन्त: क्लिनस्य विष्टाद्यैर्मलै: स्त्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य शरीरस्य न शोभनम् ।।५०७।। इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥५०८।। विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य जगृहे तत्त्ववेदिभिः ॥५०९।। इति चिन्तयतस्तस्य शुक्लध्यानमुपेयुषः । उत्पेदे केवलज्ञानमहो योगस्य जृम्भितम् ॥५१०॥" इति योगशास्त्रस्वोपज्ञवृत्तौ पृ० ९०-९१ । २९५ Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379