Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२६८
समुत्पद्यते स ईर्ष्यालु: ५। तथा चटकवदुत्कटवेदतयाऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः ६ । तथा मैथुनमासेव्य बीजनिसर्गे सति यः श्वान इव वेदोत्कटतया जिह्वालेहनादिनिन्द्यकर्मणा सुखमात्मनो मन्यते स तत्कर्मसेवी ७ । तथा यस्य पक्षे शुक्लपक्षेऽतीव मोहोद्भवो भवति अपक्षे च कृष्णपक्षे स्वल्प: स पाक्षिकापाक्षिक: ८ । तथा य: शुभगन्धं मन्वानः स्वकीयं लिङ्गं जिघ्रति स सौगन्धिक: ९ । तथा यो वीर्यपातेऽपि कामिनीमालिङ्ग्य तदङ्गेषु कक्षोपस्थादिष्वनुप्रविश्यैव तिष्ठति स आसक्त: १० । पण्डकादीनां च परिज्ञानं तेषां तन्मित्रादेर्वा कथनादेरिति । ननु पुरुषमध्येऽपि नपुंसका उक्ता इहापि चेति तत्क एतेषां परस्परं प्रतिविशेष: ?, सत्यम्, किन्तु तत्र पुरुषाकृतीनां ग्रहणम्, इह तु नपुंसकाकृतीनामिति । उक्तं च निशीथचूर्णी___ 'इयाणिं नपुंसया दस, ते पुरिसेसु चेव वुत्ता नपुंसदारे, जइ जे पुरिसेसु वुत्ता ते चेव इहं पि किंकओ भेदो ? भन्नइ, तहिं पुरिसाकिई इह गहणं सेसयाण भवे [गा. ३७३६] त्ति । एवं स्त्रीष्वपि वाच्यम् । ननु नपुंसका: षोडशविधाः श्रुते श्रूयन्ते तत्कथमत्र दशैवोक्ताः ?, सत्यं, दशैव तद्भेदाः |विशिष्टानि प्रव्रज्याया अयोग्या: ततस्त एवोक्ताः, शेषाः पुनः षट् दीक्षायोग्या एव । तथा चोक्तम् - वद्धिए चिप्पिए चेव, मंतोसहिउवहए । इसिसत्ते देवसत्ते परिणाम य, पव्ववोज्ज नपुंसए ॥१॥ अस्यार्थ:-आयत्यां राजान्त:पुरमहल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणी गालितौ भवतः स वर्द्धितक: । यस्य तु जातमात्रस्याङ्गुष्ठागुलीभिर्मर्दयित्वा वृषणौ द्राव्यते स चिप्पितः । एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते । तथा कस्यचिन्मन्त्रसामर्थ्यादन्यस्य तु तथाविधौषधीप्रभावात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेद: समुदेति । तथा कस्यचिन्मदीयतप:प्रभावान्नपुंसको भवत्वयमिति ऋषिशापात् तथा कस्यचिद्देवशापात्तदुदयो जायते । इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणसम्भवे सति प्रव्राजयेदिति ॥१०९॥" इति आ०श्री सिद्धसेनसूरिविरचितटीकायुते आ.श्री नेमिचन्द्रसूरिविरचिते प्रवचनसारोद्धारे द्वितीये खण्डे पृ०३४-४४॥
पृ० १०७ पं० २ ॥ “ईर्ष्याभिभूतावपि मन्दहर्षावीरितेरेव वदन्ति हेतुम् ॥२०॥ वाय्वग्निदोषाद् वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः।" इति चरकसंहितायां चतुर्थे शारीरस्थाने द्वितीयेऽध्याये ॥ “परव्यवायं दृष्ट्वा प्राप्तध्वजोच्छ्रायो व्यवायासक्तो भवति स ईर्ष्यारतिः" इति चक्रपाणिदत्तविरचितायां चरकसंहितावृत्तौ ॥
"घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते। विसर्पत्यार्तवं नास्तिथा पुंसां समागमे ।।३६। बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ । यमावित्यभिधीयेते धर्मेतरपुर:सरौ ॥३७॥ पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत् । स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ॥३८॥ यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः । स योनि-शेफसोर्गन्धमाघ्राय लभते बलम् ॥३९॥ स्वे गुदेऽब्रह्मचर्याद्य: स्त्रीषु पुंवत् प्रवर्तते । कुम्भीकः स तु विज्ञेय: ईर्ष्याकं शृणु चापरम् ॥४०॥
२६८
Jain Education International
For Private Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379