Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम्
२८२
ताणि पढंति, राएण सुयं, गवेसावियं, दिलु, कुविओ राया, जओ जओ सगडालो पाएसु पडइ तओ तओ पराहुत्तो ठाइ । सगडालो घरं । गओ । सिरिओ णंदस्स पडिहारो तं भणति- किमहं मरामि एगो उयाहु सव्वाणि वि मरंतु ? तुम ममं रण्णो पायवडियं मारेह । सो कण्णे ठएति । सगडालो भणइ- अहं तालपुडगं विसं खामि, पायपडिओ गओ मओ, तुमं ममं पायवडियं मारेहिसि । तेण पडिस्सुयं, ताहे मारिओ खग्गेण, राया उडिओ- हा ! हा ! अकज्जं सिरिअ ! त्ति । सो भणइ- जो तुम्हं पावो सो अम्ह वि पए च्चेव पावो त्ति । सक्कारिओ सिरिओ भणझ्कुमार ! अमच्चत्तणं पडिवज्जसु । सो भणति- मम जेट्ठो भाया थूलभद्दो बारसमं वरिसं गणियाए घरं पविठ्ठस्स । सो सद्दाविओ भणिओ राइणाअमच्चो भव । भणति- चिंतेमि । सो भणति- असोगवणियाए ठिओ चिंतेहि मा णीहि । सो तत्थ अतिगतो चिंतेइ - भोगत्थमिममिच्छिज्जइ मरुदेव्यादीनां जस्स मम पिउप्पसाएण वक्खेवरहियस्स बारसहिं वरिसेहिं कोसाघरे भोगेहिं ण तत्ती जाया तत्थ इयाणिं केरिसगा भोगा रज्जवक्खित्ताणं ? पुणरवि
कथा: णरगं जायव्वं होहि त्ति । एए णाम एरिसगा भोगा, ततो पंचमुट्टियं लोयं काऊण पाउणियं कंबलरयणं छिंदित्ता स्यहरणं करेत्ता रण्णो पासमागओ, धम्मेण वड्ढाहि, एवं चिंतियं । राया भणइ-सुचिंतियं, णिग्गतो, राया भणइ- पेच्छह कवडत्तणेण गणियाघरं पविसइ ण व त्ति । आगासतलगओ पेच्छइ मग्गे दुग्गंधमयकलेवरस्स जणो अवसरइ, मुहाणि य ठएइ, सो भगवं तहेव जाइ । राया.भणइ-णिविण्णकामभोगो भगवं ति सिरिओ ठविओ । सो संभूयविजयायरियस्स पासे पव्वतिओ ॥"[पृ० ३२५-३२६] इति उपदेशमालाटीकायां हेयोपादेयायाम् ।
पृ० १२७ पं० १६ । महामुनिमेतार्य इव ..... । "सीसावेढेण सिरम्मि, वेदिए निग्गयाणि अच्छीणि । मेयज्जस्स भगवओ न य सो मणसा वि परिकुविओ ॥९१॥ [उपदेशमाला
"सीसावेढेण० गाहा, वेष्टयतेऽनेनेति वेष्टः, शिरसो वेष्टः शिरोवेष्टस्तेन करणभूतेन शिरसि वेष्टिते निर्गते अक्षिणी, कस्य ? मेतार्यस्य भगवतः, न च नैवासौ मनसापि आस्तां वाक्कायाभ्यां परिकुपितस्तत्कारिणीति गम्यत इति संक्षेपार्थः।।११।। विस्तरार्थ: कथानकगम्यस्तच्चेदं
राजगृहे मेतार्यनामा तपस्वी गोचरचर्यया प्रविष्टः सुवर्णकारभवनं तत्र श्रेणिकराजदेवार्च निका) निर्वाष्टशतं सौवर्णिकयवानां प्रविष्टोऽभ्यन्तरे सुवर्णकार: भक्षितं तत्क्रौञ्चेन । निर्गतस्तददृष्ट्वासौ मुनिं पृष्टवान् । कौञ्चकरुणया नाख्यातं मुनिना, ततोऽसकृत्प्रश्नेऽप्यकथयति मुनौ राजभयाज्जातोऽस्य कोपः, वेष्टितमार्द्रचर्मरज्ज्वा तन्मस्तकम्, गाढबन्धान्निर्गते लोचने । समुल्लसितजीववीर्यानलदग्धकर्मेन्धनः प्राप्य केवलं तत्क्षणमेव समाप्तायुष्कः प्राप्तो
For Private & Personal use only!
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379