Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 356
________________ सवत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८३ मोक्षमिति ।" इति उपदेशमालाटीकायां हेयोपादेयायाम् पृ० ३६४-३६५ । पृ० १३१ पं० १४ ।। " पुव्विं असंतगं पि अ विहिणा गुरुगच्छमाइसेवाए। जायमणेगेसि इमं पच्छा गोविंदमाईणं ॥ ९११|| पूर्वम् उपस्थापनाकाले असदपि चैतच्चरणं विधिना गुरुगच्छादिसेवया हेतुभूतया जातम् अभिव्यक्तम् अनेकेषामिदं पश्चाद् गोपेन्द्रादीनाम् गोपेन्द्रवाचक-करोटकगणिप्रभृतीनामिति गाथार्थ: ।" इति स्वोपज्ञटीकासहिते पञ्चवस्तुके पृ० १३९ ।। गोविन्दो नाम बौद्धभिक्षुः, स एकेन जैनाचार्येण अष्टादशवारान् वादे पराजितः चिन्तितवान्- यावदेषां सिद्धान्तस्वरूपं न जानामि तावन्न शक्नोि जेतुमिति तस्यैवाचार्यस्यान्तिके सामायिकादिपठनच्छलेन सर्वं श्रुतं जग्राह ततस्तत्प्रभावाज्ज्ञानावरणापगमे सम्यक्त्वपरिणतात्मा व्रतमाददे, पश्चाद् गोविन्दनिर्युक्तिनामकं दार्शनिकग्रन्थं चक्रे ।" इति अभिधानराजेन्द्रकोशे || 'गोविंदज्जो णाणे दंसणसत्थट्ठहेतुगट्ठा वा । पावादिय उव्वरगा उदायिवहगातिया चरणे || ३६५६ || गोविंदो णाम भिक्खू । सो एगेणायरिएण वादे जितो अट्ठारस वारा । ततो तेण चिंतियं सिद्धंतसरूवं जाव एतेसिं ण लब्भति ताहे ते जेतुं न सक्कंतो | ताहे सो नाणावरणहरणट्ठा तस्सेवायरियस्स अंते णिक्खतो । तस्स य सामाइयादिं पढेंतस्स सुद्धं सम्मत्तं । ततो गुरुं वंदित्ता भणति - देहि मे वते । णणु दत्ताणि ते वताणि । तेण सब्भावो कहितो । ताहे गुरुणा दत्ताणि से वाणि । पच्छा एगिंदियजीवसाहणं गोविंदणिज्जुत्ती कया। एस नाणतेणो ।” इति निशीथचूर्णौ पृ० २६० ॥ पृ० १३१ पं० १४ । सुन्दरीनन्द.... "णासिक्कणगरं, णंदो वाणियओ, सुंदरी से भज्जा, सुंदरीणंदो से नामं जातं, तस्स भाता पुव्वपव्वतो, सो सुति- जथा तीए अज्झोववन्नो, पाहुणओ आगतो, पडिलाभितो, भाणं तेण गाहितं, एहि एत्थ विसज्जेहिति त्ति उज्जाणे णीतो, सो भोगगिद्धो णगरं जाहितित्ति अधिगतरेणं उवप्पलोभेमि, सो य वेउव्वियलद्धी, मक्कडिं दरिसेत्ता पुच्छति का सुंदरि त्ति ?, सुंदरी, पच्छा विज्जाधरीए, तुल्ला, पच्छा देवीए, देवि अतिसुंदरत्ति, मुच्छितो भणति कहं एसा लब्भति त्ति ?, धम्मेण त्ति पव्वइतो । साधुस्स पारिणामिका ।” इति आवश्यक पृ० ५६६ । " णासेक्क सुंदरीणंद भाइरिसि भाणभक्ख निग्गमणं । मंदर वाणरि विज्जा अच्छर धम्मम्मि पडिवत्ती ||१४१ ।। Jain Education International For Private & Personal Use Only | मरुदेव्यादीनां कथा: २८३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379