Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 357
________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् २८४ मरुदेव्यादीनां कथा: नासिक्कं नाम पुरं समत्थि दक्खिणदिसातिलयभूयं । विहवड्वजणविलासावलुद्धसयलालयाऽलोयं ॥१पावियअमंददविणो मणुनतारुनओ तहिं आसि । नंदो नामेण वणी बहुमाणपयं पुरजणाण ॥२॥ सव्वंगसुंदरंगी नियलायण्णावगणियन्नजणा । नामेण सुंदरी तस्स आसि भज्जा पणयसज्जा ॥३॥ अन्नेवि संति नंदा तत्थाणंदियमणा जणाण परं । सो सुंदरीए संदाणिउव्व न खणं विणा तीए ॥४॥ लहइ धिई लोगेणं पइट्टियं तस्स सुंदरीनंदो । इय नामं विसयासेवणेण गच्छंति तस्स दिणा ॥५॥ पुत्वंपि य तब्भाया पव्वइओ सो सुणेइ परदेसे । जह सो सहोयरो सुंदरीए मे दूरमणुरत्तो ॥६|| तो मे न जुत्तमेसो उवेक्खिउं साहिऊण नियगुरुणो । सो तस्स पाहुणत्तेण आगओ लद्धनिलओ य ॥७॥ भिक्खाकाले पत्तो गिहम्मि पडिलाभिओ बहुविहेहिं । भोयणविहीहिं मुणिणावि पत्तयं तस्स हत्थम्मि ||८|| दिन्नं नमिरसिरेणं सव्वेणवि वंदिओ परियणेणं । लग्गो निवत्तिउं तेण चिंतियं जामि सयमेव ।।९।। जा मं मुंचसु एवं नीओ उज्जाणमज्झभूमीए । करकलियसाहुभाणं दद्वं तं सोवहासेण ॥१०॥ भणियं पुरलोगेणं पव्वइओ एस सुंदरीनंदो । विहिया विरागजणणी य देसणा साहुणा सुइरं ॥११॥ सो सुंदरीए तिव्वं रागं वहमाणओ न मग्गम्मि । लग्गइ जाव विउब्वियलद्धी भगवं स मुणिसीहो ॥१२॥ चिंतेइ न अन्नेणं केणावि विबोहिउं उवाएण । तीरइ ता अहिगयरं लोभट्ठाणं पदंसेमि ॥१३॥ भणिओ मेरुं नियकिरणजालकव्वुरियगयणपेरंतं । दंसेमि सुंदरीविरहभीरुओ सो न मन्नेइ ॥१४|| भणियं पुणो मुहुत्तेण चेव एत्थागमं करिस्सामो । पडिवण्णम्मि पयट्टो हिमवंतगओ विउव्वेइ ॥१५|| एग वानरजुयलं अण्णे पुण बिंति सच्चमेव तयं । भणिओ मुणिणा भो ! सुंदरीए तह वानरीए य ॥१६|| का लट्ठयरा सो भणइ बाढमघटतं इमं भाइ । कह मेरु कह सरिसवकणो त्ति इय भासिए तेण ॥१७॥ विज्जाहरमिहुणमहो पदंसियं तत्थ पुच्छिओ भणइ । नाइविसेसो तुल्लत्तमेव पाएण पडिहाइ ॥१८|| पच्छा खणेण सुरमिहुणमेगमालोयगोयरे पडियं । पुट्ठो य साहुणा भणइ भगवमेईए अम्गम्मि ||१९|| नो वानरीए वि समा भणियं मुणिणा इमा उ धम्मेण । थेवेणवि ऊवलब्भइ जायं सड्ढाणमेयंमि ॥२०॥ पच्छा च्छिन्नममत्तो सो तीए सुंदरीए पव्वइओ । जाओ सामन्नरओ सिवपहलग्गो न पडिभग्गो ॥२१॥ मुणिणो एसा परिणामिया य बुद्धी एस तारिसो जीए । नीओ विरागमगं अणवज्जगुणं च पव्वज्जं ॥२२॥ इति । ___ अथ गाथाक्षरार्थ:-'नासिक्क सुंदरीणंद' इति द्वारपरामर्शः । तस्य च 'भाइरिसि'त्ति भ्राता ऋषि: अभूत् । स च तत्सम्बोधनार्थं भाणभक्ख'त्ति भाजनं भिक्षाभृतं भिक्षाकाले तस्य हस्ते समर्पितवान् । ततो द्वयोरपि नगराद् निर्गमनं समपद्यत । ततोऽसौ ऋषिणा 'मंदर'त्ति मंदर मेरुं नेतुमारब्धः । दर्शिताश्च क्रमेण 'वानर'त्ति वानरी, 'विज्जा' इति विद्याधरी, 'अच्छर'त्ति अप्सरा दिव्यस्त्री । तदनन्तरं धर्मे श्रुतचारित्रलक्षणे प्रतिपत्तिः तस्य ૨૮૪ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379