Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दी
चतुर्थ
परिशिष्टम्
२७५
Jain Education International
पृ० १३२ पं० १५-१६ ।। " गुरुकुलवासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तह कालवेक्खाए ॥ ३३॥ गुरुकुलवासो मूलगुणो यतेः, “सुयं मे आउसंतेण” [आचाराङ्गे १/१/१] इति वचनप्रामाण्यात् । कथमयमिष्यते ? इत्याह- गुरुतन्त्रतया गुरुपारतन्त्र्येण आत्मप्रदान- सत्यपालनेन । तथा उचितविनयस्य ज्ञानविनयादेः करणं च सेवनं च भगवदाज्ञेति कृत्वा । तथा वसतिप्रमार्जनादिषु क्रियाभेदेषु यत्नः, आदिशब्दाद् उपधिप्रत्युपेक्षणादिग्रहः, तथा कालापेक्षया न तु यदृच्छाप्रवृत्त्या इति गाथार्थः ||३३|| "
अहिणा बलम्म सव्वत्थ पवत्तणं पसंतीए । णियलाभचिंतणं सइ अणुग्गहो मे त्ति गुरुवयणे ||३४||
अनिगूहना अप्रच्छादना बले शारीरे औचित्यप्रयोगेण, एतद्धि यदन्यथा गतं गतमेव निष्फलमित्येतदालोच्य । तथा सर्वत्र श्रमणयोगे उपधिप्रत्युपेक्षणादौ प्रवर्तनं प्रशान्त्या, क्षान्त्यादिमन्थरमित्यर्थः । निजलाभचिन्तनं सदा निर्जराफलमङ्गीकृत्य । गुरुवचने गुर्वाज्ञायामिति सम्बन्धः । कथम् ? इत्याहअनुग्रहो ममेति यदयमित्थमाह, इति एवं दुर्लभाः खलु चि (श्वि?) त्ररोगाभिभूतानां सदुपदेशदातारः सुवैद्या: इत्याद्युदाहरणैः । इति गाथार्थः ||३४|| " इति स्वोपज्ञवृत्तिसहिते योगशतके ॥
पृ० १३३ पं० ११ ॥ “ वर्जयेच्च संसर्गं सम्बन्धमित्यर्थः, कैरित्याह-पार्श्वस्थादिभिः पापमित्रैः अकल्याणमित्रैः सह कुर्याच्च संसर्गमप्रमत्तः सन् शुद्धचारित्रैर्धीरः साधुभिः सहेति गाथार्थः ॥ ७३०||" इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ ॥
पृ० १३६ पं० २ ॥ "जे इमे इत्यादि, ये इमे प्रत्यक्षाः अज्जत्ताए त्ति आर्यतया पापकर्मबहिर्भूततया, अद्यतया वा अधुनातनतया वा, वर्तमानकालतयेत्यर्थः, तेयलेस्सं ति तेजोलेश्यां सुखासिकाम्, तेजोलेश्या हि प्रशस्तलेश्योपलक्षणम्, सा च सुखासिकाहेतुरिति कारणे कार्योपचारात् 'तेजोलेश्या' शब्देन सुखासिका विवक्षितेति, वीइवयंति व्यतिव्रजन्ति व्यतिक्रामन्ति, असुरिदवज्जियाणं ति चमर - बलिवर्जितानाम्, तेण परं ति ततः संवत्सरात् परतः सुक्के त्ति शुक्लो नाम अभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ये, सुक्काभिजाइ ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्- 'आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात् संवत्सरादूर्ध्वम् ॥' [ षोडशक० १२।१३] एतच्च श्रमणविशेषमेवाश्रित्योच्यते, न पुनः सर्व एवैवंविधो भवतीति" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां टीकायां चतुर्दशे शते नवमे उद्देशके ॥
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२७५
www.jainelibrary.org
Loading... Page Navigation 1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379