Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 350
________________ सवृत्तिके धर्मबिन्दौ पञ्चम् परिशिष्टम् विशेषनामानि २७७ पञ्चमं परिशिष्टम [अत्रेदमवधेयम् - यानि नामानि धर्मबिन्दुप्रकरणे आचार्यश्री हरिभद्रसूरिभिरपि उल्लिखितानि तानि नामानि स्थूलाक्षरैरत्र मुद्रितानि । किञ्च, अत्र प्रथमोऽङ्कः पृष्ठसंख्यासूचकः, ( ) एतादृशकोष्ठकान्तर्निर्दिष्टस्तु सूत्रसंख्यासूचकः ।] ____धर्मबिन्दुवृत्तावुल्लिखितानां विशेषनाम्नां सूचिः । विशेषनामानि पृष्ठम् सूत्रम् उज्जयन्त(तीर्थ) ६७,८५ (१६९) अन्ध्र(देश) (३११) उत्तरापथ(देश) (१६२) अष्टापद(तीर्थ) ६७ (१६९) उमास्वातिवाचक अक्षपाद उपासकदशा(ग्रन्थ) आचार सूत्र २९,४७ (६९),(१३०) श्रावकप्रज्ञप्तिसूत्र(ग्रन्थ) १५१) आचार्यश्रीहरिभद्र(ग्रन्थकार) १४९ करोटकगणि(साधु) (४२७) आनन्द(श्रावक) (१४५) (६०) आर्यसुहस्ति(आचार्य) ६४ (१५९) कल्प(ग्रन्थ) (३०९) आर्यसुहस्तिदीक्षितद्रमक(साधु) १३१ (४२७) कणाद आवन्ती(जनपद) (६९) कार्मग्रन्थिक (४८६) आवश्यकचूर्णि(ग्रन्थ) (१४६) कृष्णद्वैपायन (२३६) आवश्यकनियुक्ति(ग्रन्थ) (१६२) गणिविद्याप्रकीर्णक(ग्रन्थ) २६१ इक्ष्वाकु(कुल) (४५२) गोल्लविषय(देश) (१६२) कपिल २७७ Jan Education Inter For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379