Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
विशिष्टानि टिप्पणानि
सवृत्तिके | व्याख्यानं विहितम्, तथाहि - "अथ धारयितुं वा परिहर्तुं वा' इति पदद्वयव्याख्यानमाह- धारणया उ अभोगो परिहरणा तस्स होइ परिभोगो धर्मबिन्दौ
। ... ॥२३६७।। इह द्विधा परिहारः, तद्यथा- धारणा परिहरणा च । तत्र धारणा अभोग: अव्यापारणम्, संयमोपबृंहणार्थं स्वसत्तायां स्थापनमित्यर्थः, चतुर्थ परिहरणा नाम तस्य घटीमात्रकादेरुपकरणस्य परिभोग: व्यापारणम् । ..... धारणया उ अभोगो परिहरणा तस्स होइ परिभोगो... ॥२३७२।। परिशिष्टम् धारणता नाम अभोगः अव्यापारणम्, परिहरणा तु तस्य चिलिमिलिकाख्यस्योपकरणस्य परिभोगो व्यापारणमुच्यते ।" इति
क्षेमकीर्तिसूरिविरचितवृत्तिसहिते बृहत्कल्पभाष्ये पृ० ६७१-६७३ ॥
१११२ पं०१६-१७ ॥ "संवेगो निव्वेओ विसयविवेगो सुसीलसंसग्गो । आराहणा तवो नाण दंसण चरित्त विणओ य ॥३४८॥ २७०
खंती अ मद्दव विमुत्तया अदीणया तितिक्खा य । आवस्सगपरिसुद्धी य भिक्खुलिंगाई एयाइं ॥३४९॥ संवेगो मोक्षसुखाभिलाषः, निर्वेदः संसारविषयः, विषयविवेको विषयपरित्यागः, सुशीलसंसर्ग: शीलवद्भिः संसर्गः, तथा आराधना चरमकाले निर्यापणरूपा, तपो यथाशक्ति अनशनाद्यासेवनम्, ज्ञानं यथावस्थितपदार्थविषयमित्यादि, दर्शनं नैसर्गिकादि, चारित्रं सामायिकादि, विनयश्च ज्ञानादिविषय इति गाथार्थः ॥ तथा क्षान्तिश्च आक्रोशादिश्रवणेऽपि क्रोधत्यागश्च मार्दवार्जवविमुक्ततेति जात्यादिभावेऽपि मानत्यागान्मार्दवम्, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवम्, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथा अशनाद्यलाभेऽपि अदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा आवश्यकपरिशुद्धिश्च अवश्यंकरणीययोगनिरतिचारता च भवन्ति भिक्षो: भावसाधोः लिङ्गानि अनन्तरोदितानि संवेगादीनीति गाथार्थः ।" इति दशवैकालिकनियुक्ते: हरिभद्रसूरिविरचितायां वृत्तौ ॥
पृ० ११४ पं०६ ॥"किं कयं किं वा सेसं किं करणिज्जं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥२६३।। सुगमा, नवरं पूर्वरात्रकाले रात्रिप्रहरद्वयस्याद्यस्यान्त: उपरिष्टादपररात्रकालः, तस्मिन् जाग्रत: चिन्तयतः, एवमुक्ता छद्यस्थविषया भावप्रत्युपेक्षणा" इति द्रोणाचार्यविरचितवृत्तिसहितायाम् ओघनिर्युक्तौ ॥
पृ०११४ पं० १४॥"किमेवं वचनमाहात्म्यं ख्याप्यत इत्याह - ___ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति ।। हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ॥२॥१४॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379