Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 335
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २६२ Jain Education International वारं तदेव कुर्यादिति गाथार्थः” इति स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके ॥ "उप्पण्णाणुप्पण्णा माया अणुमातो णिहंतव्वा । आलोयण- निंदण - गरहणाते ण पुणो वि बिइयं ति || ३८६४|| इति मुद्रिते निशीथभाष्ये ॥ पृ० १०४ पं० १५॥ “अणायारं परक्कम्म नेव गूहे न निन्हवे । सुई सया वियडभावे असंसत्ते जिइंदिए || ८|३२|| [ दशवै० ८ ३२] | “अणायारंति सूत्रम् । अनाचारं सावद्ययोगं पराक्रम्य आसेव्य गुरुसकाश आलोचयन् नैव गूहयेत् न निङ्खुवीत, तत्र गूहनं किञ्चित् कथनम्, निह्नव एकान्तापलापः । किंविशिष्ट: सन्नित्याह- शुचिः अकलुषितमतिः सदा विकटभाव: प्रकटभाव: असंसक्तः अप्रतिबद्धः क्वचित् जितेन्द्रियः जितेन्द्रियप्रमादः सन्निति सूत्रार्थः ॥ ३२॥” इति दशवैकालिकसूत्रस्य हारिभद्रयां वृत्तौ अष्टमेऽध्याये ॥ T पृ० १०६ पं० ११ ॥ “अट्ठारस पुरिसेसु वीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा इति अणला इत्तिया भणिया ||३५०५ || सव्वे अडयालीसं । जे ते अट्ठारस पुरिसेसु ते इमे - बाले वुड्ढे णपुंसे य जड्डे कीवे य वाहिए। तेणे रायावकारी य उम्मत्ते य अदंसणे ॥३५०६ || दासेदुद्वेय मूढे य अणत्ते जुंगिए इ य । ओबद्धए य भयए सेहणिप्फेडिया इ य ||३५०७|| जो पुरिसनपुंसगो सो पडिसेवति पडि सेवावेति । जा ता वीसं इत्थीसुता इमा- बाला वुड्डी जाव सेहणिप्फेडिया, एते अट्ठारस, इमाओ य दो- गुव्विणि बालवच्छा य पव्वावेडं ण कप्पती । एएसिं तु परूवणा कायव्या दुपयसंजुत्ता ||३५०८॥ णपुंसगदारे विसेसो- इत्थीणपुंसिया इत्थिवेदो विं से नपुंसकवेदमपि वेदेति । ” इति निथी चूर्णि निशीथभाष्ये ॥ तुलना- - "अट्ठारस पुरिसेसुं बीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा अनला एएत्तिया वृत्ता ||४३६५||” इति बृहत्कल्पभाष्ये | "पंड वाइए कीवे कुंभी ईसालुए ति य । सउणी तक्कम्मसेवी य पक्खियापक्खिते ति य ॥५१६६ || सोगंधिए य आसित् वद्धिए चिप्पिए ति य। मंतोसहिओवहते इसिसत्ते देवसत्ते य ॥५१६७॥ पण्डक-वातिक-क्लीबा अनन्तरमेव व्याख्याताः । कुम्भी द्विधा जातिकुम्भी वेदकुम्भी च । यस्य सागारिकं भ्रातृद्वयं वा वातदोषेण शूनं महाप्रमाणं भवति स जातिकुम्भी । अयं च प्रव्राजनायां भजनीयः - यदि तस्यातिमहाप्रमाणं सागारिकादिकं तदा न प्रव्राज्यते, अथेषच्छूनं ततः प्रव्राज्यते । वेदकुम्भी नाम-यस्योत्कटमोहतया प्रतिसेवनामलभमानस्य मेहनं वृषणद्वयं वा शूयते स एकान्तेन निषिद्धः, न प्रव्राजनीय इति । ईर्ष्यालुर्नाम यस्य प्रतिसेव्यमानं For Private & Personal Use Only विशिष्टानि टिप्पणानि २६२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379