Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ परिशिष्टम्
२६५
Jain Education International
थत्वं भवति । तेषां जलेन क्षालनादिषु क्रियमाणेषु कीटिकादीनां प्राणिनां प्लावना सम्पद्यते, ततः संयमविराधना । तथा लोको निन्दां करोति- अहोऽसौ बहुभक्षकः, कथमन्यथा एवंविधं स्थूलत्वमेतस्य मुण्डितकस्य, न हि गलश्चौर इति । तथा तस्योर्द्धवश्वासो भवति । अपरिक्रमश्च सर्पजलज्वलनादिषु समीपमागच्छत्सु स भवति । ततोऽसौ न दीक्षणीयः । तथा करणजोऽपि समितिगुप्त्यादीनां शिक्ष्यमाणोऽप्यग्राहकत्वान्न दीक्षणीय इति ५ । तथा वाहिति भगन्दरा ऽतिसार कुष्ठ- प्लीह-कार्श्य-कास- ज्वरादिरोगैर्ग्रस्तो व्याधितः, सोऽपि न दीक्षार्हः । तस्य चिकित्सने षट्कायविराधना स्वाध्यायादिहानिश्च ६ ।
तथा क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः सोऽपि गच्छस्य वध - बन्धन- ताडनादिनानाविधानर्धनिबन्धनतया दीक्षानर्ह एव ७ । तथा श्रीगृहान्तःपुर-नृपतिशरीर - तत्पुत्रादिद्रोहविधायको राजापकारी, चः समुच्चये, तद्दीक्षणे रुष्टराजकृता मारण- देशनि:सारणादयो दोषा भवन्ति
८।
तथा यक्षादिभिः प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः सोऽपि न दीक्षार्हः । यक्षादिभ्यः प्रत्यवायसम्भवात् स्वाध्याय - ध्यान-संयमादिहानिप्रसङ्गाच्च ९ ।
तथा न विद्यते दर्शनं दृष्टिरस्येत्यदर्शनः अन्धः, स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः, न विद्यते दर्शनं सम्यक्त्वमस्येति व्युत्पत्तेः । अयं च दीक्षितः सन् दृग्विकलतया यत्र तत्र वा सञ्चरन् षट् कायान् विराधयेत् विषमकीलकण्टकादिषु च प्रपतेत् । स्त्यानर्द्धिस्तु प्रद्विष्टो गृहिणां साधूनां च मारणादि कुर्यात् १० ॥७९०॥
तथा गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते, तस्यापि दीक्षादाने तत्स्वामिकृता उत्प्रव्राजनादयो दोषाः ११ ।
तथा दुष्टोद्विधा- कषायदुष्टो विषयदुष्टश्च । तत्र गुरुगृहीतसर्षपभर्ज्जिकाव्यतिकराभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः । अतीव परयोषिदादिषु गृद्धो विषयदुष्टः । सोऽपि दीक्षानर्होऽतिसंक्लिष्टाध्यवसायत्वात् १२ ।
तथा स्नेहादज्ञानादिपरतन्त्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः । सोऽपि ज्ञान - विवेकमूलायामार्हतदीक्षायां नाधिक्रियते । अज्ञानत्वात्
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२६५
www.jainelibrary.org
Loading... Page Navigation 1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379