Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके
धर्मबिन्दौ चतुर्थ परिशिष्टम्
। तथा स्वसमयप्रज्ञापकः, स्वसमयस्य चरण- करणाद्यनुयोगभेदभिन्नस्य तैस्तैरुपायैः प्ररूपक: । परिणतश्च वयसा व्रतेन च । प्राज्ञश्च बहु-बहुविधग्राहकबुद्धिमान् अत्यर्थमतीव । एवंविधेन हि गुरुणा प्रज्ञाप्यमानोऽर्थो न कदाचिद् विपर्ययभाग् भवतीत्येवमेष विशेष्यत इति ॥८५२॥" इति मुनिचन्द्रसूरिविरचितविवृतियुते उपदेशपदे ॥
पृ० ९३ पं० १४ ॥ तुलना - "अप्पडिबुद्धे कहिंचि पडिबोहेज्जा अम्मापियरे । ..... अबुज्झमाणेसु य कम्मपरिणईए विहेज्जा जहासत्ति तदुवकरणं आओवायसुद्धं समईए । कयण्णुया खु एसा । करुणा य धम्मप्पहाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जेज्ज धम्मं । अण्णहा अणुवहे चेवोवहाजुत्ते सिया। धम्माराहणं खु हियं सव्वसत्ताणं। तहा तहेयं संपाडेज्जा । सव्वहा अपडिवज्जमाणे चएज्ज ते अट्ठाणगिलाणोसहत्थचागनाएणं
२५४
विशिष्टानि टिप्पणानि
से जहा नाम केइ पुरिसे कहंचि कंतारगए अम्मापितिसमेए तप्पडिबद्धे वच्चेज्जा । तेसिं तत्थ नियमघाई पुरिसमित्तासझे संभवंतोसहे महायके सिया । तत्थ से पुरिसे तप्पडिबंधाओ एवमालोचिय 'न भवंति एए नियमओ ओसहमंतरेण, ओसहभावे य संसओ, कालसहाणि य एयाणि,' तहा संठविय तदोसहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहू । एस चाए अचाए । अचाए चेव चाए । फलमेत्थ पहाणं बुहाणं । धीरा एयदंसिणो । स ते ओसहसंपाडणेण जीवावेज्जा । संभवाओ पुरिसोचियमेयं।
एवं सुक्कपक्खिगे महापुरिसे संसारकंतारपडिए अम्मापिईसंगए धम्मपडिबद्धे विहरेज्जा । तेसिं तत्थ नियमविणासगे अपत्तबीजापुरिसमित्तासज्झे संभवंतसम्मत्ताइओसहे मरणाइविवागे कम्मयंके सिया । तत्थ से सुक्कपक्खिगपुरिसे धम्मपडिबंधाओ एवं समालोचिय 'विणस्संति एए अवस्सं सम्मत्ताइओसहविरहेण, तस्संपायणे विभासा, कालसहाणि य एयाणि ववहारओ,' तहा संठविय संठविय इहलोगचिंताए तेसिं सम्मत्ताइओसहनिमित्तं विसिहगुरुमाइभावेणं सवित्तिनिमित्तं च किच्चकरणेण चयमाणे संयमपडिवत्तीए ते साहु(हूँ?) सिद्धीए । एस चाए अचाए, तत्तभावणाओ । अचाए चेव चाए, मिच्छाभावणाओ। तत्तफलमेत्थ पहाणं बुहाणं परमत्थओ । धीरा एयदंसिणो आसन्नभव्वा ।
सते सम्मत्ताइओसहसंपाडणेण जीवावेज्जा अचंतिय अमरणमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचियमेयं । दुप्पडियाराणि अम्मापिईणि । एस धम्मो सयाणं भगवं एत्थ नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगं ति।" इति पञ्चसूत्रके तृतीयसूत्रे ।
| २५४
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379