Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
ज्ञानवान् ज्ञानफलसिद्धेः, यदाह – यो निरनुबन्धदोषात्, श्राद्धोऽनाभोगवान् वृजिनभीरुः ॥ गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञातैव तत्फलतः ॥१॥ [षोडशके
सवृत्तिके धर्मबिन्दौ चतुर्थं
१२॥३]
परिशिष्टम्
२५७
__ अथवा यो गुरुकुले वसतां प्रचुरसाधुत्वेन मनागनेषणीयभक्तभोजनसम्भवादिदोषोद्भावनतस्तन्निरपेक्षो भवति तस्यानेन व्यवच्छेद उक्त:, सद्गुरूपदेशानपेक्षो हि शास्त्रे निन्द्यते । यदाह-जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणन्ता ॥ सग्गाहकिरियरया, पवयणखिंसावहा खुद्दा ॥१॥ [पञ्चा० ५३१] इत्यादि, व्यवस्थित इह विशब्देन य: कदाचित् गुर्वाज्ञाव्यवस्थितः कदाचिदन्यथा तस्य व्यवच्छेदः । ननु ये जिनकल्पिक-प्रतिमाकल्पिकादयो गच्छनिर्गतास्तेषां गुर्वाज्ञाविकलानां कथं विवक्षितभिक्षाभाक्त्वमिति, उच्यते, तत्कल्पस्यैव गुर्वाज्ञारूपत्वादिति || तस्येतीह दृश्यम्, ततस्तस्य यते: किंविधस्येत्याह-सदानारम्भिणः सदा सर्वकालं अनारम्भिणः पृथिव्याधुपमर्दपरिहारिणः अनेन पृथिव्यादिषु असंयतस्य
टिप्पणानि व्यवच्छेदः ध्यानादियोगस्यापि तदीयस्य निष्फलत्वात् ॥ आह च - सम्मदिहिस्स वि अविरयस्स न तवो महागुणो होइ । होइ हु हत्थिण्हाणं, तुंदच्छिययं व तं तस्स ॥१॥[ ] तुन्दाकर्षणे हि यावद् भ्रमिकाष्ठं दवरकेण मुच्यते तावदेव बध्यत इति ।
सदाग्रहणेन तु यो विहितसामायिकपौषधतया कदाचिदनारम्भी देशतो यतिस्तस्य व्यवच्छेद उक्तो भिक्षाकत्वेन तस्यागमेऽनभिधानात् । ननु य एकादशी प्रतिमां प्रतिपन्नः श्रमणोपासकस्तस्य प्रतिमाकालावधिकत्वादनारम्भकत्वस्य न तदा तावदाद्या भिक्षा सम्भवति, नापि तदितरभिक्षैतस्य वक्ष्यमाणतत्स्वामिलक्षणायोगादिति कास्य भिक्षेति ?, अत्रोच्यते, तस्य श्रमणभूतत्वाभिधानात् तद्भिक्षाया अपि श्रमणभिक्षाकल्पत्वात्तस्यामवस्थायां तस्या आप्तोपदिष्टत्वाच्च सर्वसम्पत्करीकल्पत्वमवसेयम्, न ह्यसर्वसम्पत्करमतत्कारणं वा विधेयतया वस्त्वाप्ता उपदिशन्ति आप्तत्वहानिप्रसङ्गादिति । इह ध्यानादियुक्त इत्यत्रादिशब्देन सदानारम्भित्वस्यावरोधेऽपि भेदेन तदुपादानं हेतुत्वार्थम्, ततश्च सदानारम्भित्वप्रसङ्गात्, सा चानारम्भित्वादेव 'सर्वसम्पत्करी,' अत एव सातिप्रशस्या, ॥ यदाह- अहो जिणेहिं असावज्जा, वित्ती साहूण देसिया । मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥१॥ [दशवैकालिके ५।१।९२] ॥२॥ पुनरपि किम्भूतस्य तस्येत्याहवृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय विहितेति शुभाशयात् ॥३॥
२५७ अटतो यते: सर्वसम्पत्करी भिक्षा भवतीति प्रकृतम्, किमर्थमटत इत्याह- वृद्धाद्यर्थम्, वृद्धा वय:-पर्याय-श्रुतस्थविराः, आदिशब्दाद् ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379