Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम्
२५९
प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य, पौरुषघ्नीति कीर्तिता ॥४॥ प्रव्रज्यां सर्वविरतिलक्षणां, प्रतिपन्नोऽभ्युपगतः सन्, य: प्राणी, तद्विरोधेन प्रव्रज्याविरोधेन मूलगुणोत्तरगुणविराधनारूपेण पूर्वोक्तध्यान-ज्ञान-गुर्वाज्ञानपेक्षत्वलक्षणेन वा हेतुना, वर्तते चेष्टते, तस्येति प्रव्रज्याविरोधवर्तिनः, किंविधस्य ? असदारम्भिणः, असदशोभनं भूतोपमर्दादिकं वस्त्वारभत इत्येवंशीलो यः स तथा तस्य, पौरुषघ्नी उक्तनिर्वचना भिक्षेति प्रकृतम्, इति अनेनानन्तरोक्तेन वक्ष्यमाणेन वा कारणेन, कीर्तिता संशब्दिता । ननु प्रव्रज्याविरोधाभिधानादेवासदारम्भित्वस्यावगतत्वात्किमेतद्ग्रहणेनेति, सत्यम्, किन्तु विवक्षितभिक्षाहेतुत्वेनाभिधानमस्येति न दोषः, तथा च यतोऽसौ असदारम्भी इति हेतोस्तस्य पौरुषघ्नीति कीर्तितेति वाक्यार्थ: स्यात्, अथवा तस्य प्रव्रज्याविरोधवर्तिनः विशिष्टानि प्रव्रजितस्यासदारम्भिणश्चाशोभनारम्भस्य गृहिण इत्यर्थः, असर्वदारम्भकस्य वाऽष्टम्यादिष्वारम्भवर्जकस्येत्यर्थः, इह च व्याख्याने समुच्चयार्थचशब्दाभावेऽपि
टिप्पणानि समुच्चयः प्रतीयते ॥ अहरहर्नयमानो, गामश्वं पुरुषं पशुम् ॥ वैवस्वतो न तृप्येत, सुराया इव दुर्मदी ॥१॥[ ] इत्यादाविवेति ॥४॥ यदुक्तं 'वक्ष्यमाणेन वा कारणेन' तदाह । अथवा प्रव्रज्याविरोधवर्तिनं सामान्यं वा प्राणिनं प्रति पौरुषघ्या अन्वर्थघटनामाह -
नि:स्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे ॥ भिक्षामटन्ति वृत्त्यर्थ, वृत्तिभिक्षेयमुच्यते ॥६॥ नि:स्वान्धपनवो निर्धनोपहतनयनचलनबलहीना:, ये केचन, तुशब्दः पुन:शब्दार्थः । तस्य चैवं प्रयोगः, यः प्रव्रज्याविरुद्धवृत्तिस्तस्य पौरुषघ्नी भिक्षा, ये पुनर्नि:स्वादयः, किंविधा: ? वैशब्दस्यैवकारार्थस्य 'नबा'सम्बन्धान्नैव शक्ता: समर्थाः, क्रियान्तरे भिक्षाव्यतिरिक्ते कृषिवाणिज्यादिके कर्मविशेषे, ये क्रियान्तरसमर्थास्तेषां पौरुषघ्न्येवेति गर्भार्थः । भिक्ष्यत इति भिक्षा भिक्षणं वा भिक्षा, ताम् अटन्ति भ्रमन्ति, किमर्थमित्याह-वृत्तिर्वर्तनं जीविका तस्यै इदं वृत्त्यर्थ तेषामिति गम्यते वृत्तिभिक्षा उक्तनिर्वचना, इयम् एषा, उच्यते अभिधीयते इति ॥६॥” इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे पञ्चमेऽष्टके ॥ पृ० १०३ पं०७॥"जह भमर-महुयरिंगणा निवतंती कुसुमियम्मि चूयवणे । इय होइ निवइयव्वं गेलने कइवयजढेणं ॥१८७॥
यथा भ्रमर-मधुकरीगणा: कुसुमिते मुकुरिते चूतवने सहकारवनखण्डे मकरन्दपानलोलुपतया निपतन्ति, इति अमुनैव प्रकारेण भगवदाज्ञामनुवर्तमानेन कर्मनिर्जरालाभलिप्सया ग्लान्ये समुत्पन्ने कैतवजन मायाविप्रमुक्तेन त्वरितं निपतितव्यम् आगन्तव्यं भवति, एवं कुर्वता ।
२५९
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379