Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं
परिशिष्टम्
२५३
Jain Education International
पृ० ८७ पं० ७ / तुलना -
" पव्वज्जाहु अरिहा आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला ॥३२॥ तत्तो अविमलबुद्धी दुलहमणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ ||३३|| विसया य दुक्खहेऊ संजोगे निअमओ विओगुत्ति । पइसमयमेव मरणं एत्थ विवागो अ अइरुद्दो ||३४|| एवं पयईए च्चि अवगयसंसारनिग्गुणसहावा । तत्तो अ तव्विरत्ता पयणुकसायाप्पहासाय ॥३५॥ सुकयण्णुआ विणीआ रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपण्णा ||३६|| इति पञ्चवस्तुके । विशेषतो जिज्ञासुभिरेतद्वृत्तिर्विलोकनीया । "
पृ० ८८ पं० ५ ॥ तुलना -
“पव्वज्जाजोग्गगुणेहिं संगओ विहिपवण्णपव्वज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलो अ॥१०॥ सम् अत्त ततो विमलयरबोहजोगाओ । तत्तण्णू उवसंतो पवयणवच्छल्लजुत्तो अ || ११|| रिओ अ तहा आएओ अणुवत्तगो अ गंभीरो । अविसाई परलोए उवसमलद्धीइकलिओ अ ॥१२॥ तह पवयणत्थवत्ता सगुरू अणुन्नायगुरुपओ चेव । एआरिसो गुरू खलु भणिओ रागाइरहिएहिं ॥१३॥” इति पञ्चवस्तुके । विशेषजिज्ञासुभिरेतद्वृत्तिर्विलोकनीया ॥
-
पृ० ८८ पं० १२ ॥ “तित्थे सुत्तत्थाणं गहणं विहिणा उ एत्थ तित्थमियं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो ॥ ८५१ || तीर्थे वक्ष्यमाणलक्षणे सूत्रार्थग्रहणं विधिना तु विधिनैव वक्ष्यमाणेन अत्र सूत्रावयवे तीर्थमिदमुच्यते उभयज्ञश्चैव सूत्रार्थरूपज्ञातैव गुरुः व्याख्याता साधुः विधिश्च सूत्रार्थग्रहणे विनयादिकश्चित्रो नानारूप:, इह विनयः कायिक- वाचिक-मानसभेदात् त्रिधा । आदिशब्दाद् वक्ष्यमाणमण्डलीप्रमार्जनादिग्रह इति ॥ ८५१ || अथ गुरोरेव विशेषतः स्वरूपमाह - उभयन्नू वि य किरियापरो दढं पवयणाणुरागी य । ससमयपण्णवओ परिणओ य पण्णो य अच्चत्थं ॥ ८५२ ॥ उभयज्ञोऽपि च गुरुः क्रियापरो मूलगुणोत्तरगुणाराधनायां बद्धकक्षः, दृढमत्यर्थं प्रवचनानुरागी च जिनवचनं प्रति बहुमानत्वात्
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२५३
www.jainelibrary.org
Loading... Page Navigation 1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379