Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 324
________________ सवृत्तिके धर्मबिन्दौ परिशिष्टम् २५१ द्रव्याणामलद्वार-वस्त्रादीनामव्यवसरणेन अव्युत्सर्जनेन, कचिद् वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण, उक्तं च - 'अवणेइ पंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खम्मोवाहण मउडं तह चामराओ य॥"[ ] त्ति, एका शाटिका यस्मिंस्तत्तथा तच्च तदुत्तरासनकरणं च उत्तरीयस्य न्यासविशेष: तेन, चक्षुःस्पर्श दर्शने अञ्जलिप्रग्रहेण हस्तजोटनेन, मनस एकत्वकरणेन एकाग्रत्वविधानेनेति भावः, कचिदेगत्तभावेणं ति पाठः, अभिगच्छतीति प्रक्रमः" इति आचार्यश्री अभयदेवसूरिविरचितायां ज्ञाताधर्मकथाङ्गटीकायाम् ।। __"सच्चित्ताणं ति पुष्प-ताम्बूलादीनां विउसरणयाए त्ति व्यवसर्जनया त्यागेन, अच्चित्ताणं ति वस्त्र-मुद्रिकादीनाम् अविउसरणयाए त्ति अत्यागेन, एगसाडिएवं ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् उत्तरासंगकरणेणं ति उत्तरासा उत्तरीयस्य देहे न्यासविशेषः, चक्षुःस्पर्शे दृष्टिपाते एगत्तीकरणेणं विशिष्टानि ति अनेकत्वस्य अनेकालम्बनत्वस्य एकत्वकरणमेकत्रीकरणम्, तेन" इति आचार्यश्रीअभयदेवसूरिविरचितायां भगवतीसूत्रटीकायाम् पृ० १३७॥ टिप्पणानि - १०७७ पं० २॥"नार्या बचान्यसबतायास्तत्र भावे सदा स्थिते । तद्योग: पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम् ॥२०४॥ नायर्यास्तथाविधायाः स्त्रियः यथा इति दृष्टान्तार्थः 'अन्यसबताया' अन्यस्मिन्स्वभर्तुः पुरुषान्तरे रिंसातिरेकात्प्रतिबद्धचित्तायाः सम्बन्धिनि सवा अन्यस्मिन्, भावे मन:परिणामे सदा सर्वकालम् स्थिते आरूढे सति, किमित्याह-तद्योगः तस्मिन् अनुरागविषये पुरुषे योगो व्यापारः, स्वभर्तृशुश्रूषणादिकोऽपि तथा पापबन्यो जायते, भावतः परपुरुषपरिभोगजन्यः। य: पूर्ववत् तथा इति दान्तिकार्थः, मोक्षे मोक्षविषये, अस्य भिन्नग्रन्थे:, कुटुम्बचिन्तनादिकोऽपि व्यापारो योगो निर्जराफलच दृश्यता विमृश्यतामिति ॥२०४॥" इति वृत्तिसहिते योगबिन्दौ ।। पृ०७० ५० १७ ॥ “सम्म विआरिअव्वं अत्वपदं भावणापहाणेणं । विसए अठाविअव्वं बहुस्सुअगुरुसयासाओ ॥७६५।। सम्यक सूक्ष्मेण न्यायेन विचारयितव्यमर्थपदं भावनाप्रधानेन सता, तस्या एवेह प्रधानत्वात्, तथा विषये च स्थापयितव्यं तदर्थपदम्, कुत इत्याह-बाहुभुतगुरुसकाशात्, न स्वमनीषिकयेति गाथार्थः ॥८६५॥"इति स्वोपज्ञवृत्तियुते पञ्चवस्तुके॥ ०७१ पं०६॥"कर्तव्या चोन्नतिः सत्यां, शक्ताविह नियोगतः ॥ अवन्ध्यं बीजमेषा यत्तत्वतः सर्वसम्पदाम् ॥२३॥७॥ न केवलं शासनस्य मालिन्यं वर्जनीयम्, कर्तव्या च विधेया च उन्नतिः प्रभावना, सत्यां विद्यमानायाम्, शक्तौ सामर्थ्य, इह इति प्रक्रान्ते जिनशासने, | २५१ नियोगतो नियमेन, कस्मादेवमित्याह-अवन्ध्यं फलसाधकम्, बीजमिव बीजं कारणम्, एषा शासनप्रभावना, यत् यस्मात्कारणात्, तत्त्वत: परमार्थतः, पुरुषपरिभोगाइड सति, किमित्याह रमेस्वभर्तुः पुरुषान्तरापबन्धश्च, तथा मोवतीसूत्रटीकायाम् पृतीकरणेणं Jain Education Inter n al For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379