Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं परिशिष्टम्
२४८
Jain Education International
। दुपदाणं दासी वा दासो वा चोरो वा पुत्तो वा ण पढंतओ, तेण सविक्कमाणि बंधेतव्वाणि रक्खितव्वाणि य जत्थ अग्निभयादिसु ण विणस्संति, तारिसयाणि किर दुप्पय-चउप्पयाणि सावएण गेण्हितव्वाणि जाणि अबद्धाणि चैव अच्छंतीति । वहो वि तहेव, अणट्ठाए णिरवेक्खो णिद्दयत्तेणं, साविक्खो पुव्वं भीतपरिसेण होतव्वं, जदि ण करेज्जा ताहे मम्मं मोतूण लताए दोरेण वा एक्कं दो तिन्नि वा वारे तालेज्जा, एवमादि विभासणं । छविच्छेदो अट्ठाए णिरवेक्खो हत्थ -पाय- कण्णणासिकाणं णिद्दयत्ताए, साविक्खो गंडं वा अरुतिं वा छिंदेज्ज वा दहेज्ज वा, चतुष्पदा कण्णे लंछिज्जंति, एवमादि विभासा । अतिभारो ण आरोवेतव्वो, पुव्वं ताव एवं जा वाहणाए जीविता सा मोत्तव्वा, अह ण होज्जा अण्णा जीविता तो दुपए था सतं क्खिवेति ओयारेति एवं वाहिज्जति, बइल्लादीणं जधा साभावियाओ वि भाराओ ऊणओ कीरति, हलसगडेसु वि वेलाए मुयति, आस-हत्थीसु वि एसेव विधी । भत्त-पाणवोच्छेदो ण कातव्वो, तिक्खछुहाए मरेज्जा, ताहे अणट्ठाए दोसे परिहरेज्जा, सावेक्खो रोगनिमित्तं वा वायाए वा भणेज्जा ‘अज्ज ते ण देमि', संतिणिमित्तं वा उववासे कारवेज्जा, सव्वत्थ वि जयणा जहा थूलगस्स पाणातिवातवेरमणस्स अतियारो भवति तथा पयतितव्वं । एवं करेंतेण भोगंतरायादि ण कतं भवति " - इति आवश्यकचूर्णौ प्रत्याख्यानाध्ययने पृ० २८४-२८५ ॥
पृ० ६२ पं० १४ ॥ “सामी-जीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयस्स उ जा विरती होइ अदत्ते सरूवं तु ||३८|| स्वामी च प्रभुः, जीवस्तु आत्मा स्वामि-जीवौ, ताभ्यामदत्तम् अवितीर्णं स्वामि-जीवादत्तम्, 'द्वन्द्वात् परं पदं प्रत्येकमभिसम्बध्यते' इति न्यायाद् अदत्तशब्दस्य प्रत्येकं सम्बन्धः, स्वाम्यदत्तं जीवादत्तं च तत्र यद् वस्तु हिरण्यादिकं स्वामिना स्वयं न वितीर्णं तत् स्वाम्यदत्तम्, यत्तु पश्वादि जीवरूपं स्वपरिग्रहवर्ति कश्चिद् विनाशयति तत् तस्य जीवादत्तम्, यतस्तेन पश्वादिना न खल्वात्मप्राणास्तस्य हननायानुमताः, सर्वस्य जीवराशेर्जीवितकाम्यत्वात्, तथा तित्थयरेणं ति तीर्यतेऽनेन संसारसमुद्र इति तीर्थं सम्यग्दर्शनादिपरिणामः, तदनन्यत्वात् सङ्घश्च तीर्थम्, तत्करणशीलस्तीर्थकर:, तेन तीर्थकरेण अदत्तमिति प्रथमपदसमस्तमपि पदमिष्टत्वात् सर्वत्र योज्यम्, ततो यद् गृहस्वामिना आधाकर्मिकादि दत्तमप्यर्हताऽननुज्ञातमादीयते तत् तीर्थकरेणादत्तमिति, तहेव य गुरूहिं ति यथा स्वाम्यदत्ताद्यदत्तं तथैव गुरुभिः आचार्यादिभिरदत्तं यद् द्विचत्वारिंशद्दोषनिर्मुक्तमपि गुरूणामननुमत्या भुज्यते तद् गुर्वदत्तमिति, यदुक्तम् 'सत्तविहालोगविवज्जिए भुंजमाणस्स तेणियं होइ' [ ]त्ति
। सप्तविधालोकश्च 'ठाण दिसि पगासणया भायण पक्खेवणा य गुरु भावे । सत्तविहो आलोओ सया वि जयणा सुविहियाणं ||” [आव०नि० ५६४ ]
......
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२४८
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379