Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके
धर्मबिन्दौ
द्वितीयं
परिशिष्टम्
१७६
धर्मबिन्दुसूत्राकारादिक्रमः
अप्रतिबद्धविहरणम् ३२१ । अप्रत्युपेक्षिताप्रमार्जित० १६६ । अबोधेऽपि फलं प्रोक्तं [॥११॥पृ०४९] अबोधेऽप्यनिन्दा ६३ । अभिग्रहग्रहणम् ३४९ । अभिनिवेशत्याग: २९८ । अभिन्न एवामरणं ११७। अमीषामन्तरदर्शनम् ९६। अयुक्तं कार्षापणधनस्य २४३ । अयोग्येऽग्रहणम् ३०२। अरक्तद्विष्टता २८४ । अरिषड्वर्गत्यागेन १५ । अर्थान्तरप्राप्त्या हि ५३५ । अर्हः अर्हसमीपे २२८ । अल्पोपधित्वम् ३५९। अवग्रहशुद्धिः ३२३ । अविच्छेदेन भूयसां ५००। अविषयेऽभिष्वाकर० ४९०।
अशक्ये बहिश्चार: २८८। अशक्ये भावप्रतिपत्ति:७१। अशक्ये भावप्रतिबन्ध: १८९ । अशुभपरिणाम एव ४७३। असतया समशत्रु० २६७। असत्प्रलापा श्रुति: २९७ । असत्यपाये न १२९ । असदाचारगर्हणाद् ३९२ । असदाचारगर्दा ७७। असदाचारैरसंसर्ग: २९ । अस्थानाभाषणम् २८९। अहितप्रवृत्त्या ५२७। अहितायैवान्यत् ६। आगमैकपरता १८७। आघाताद्यदृष्टिः २८२। आज्ञाऽनुस्मृति: ३४३। आत्मकृतस्य देहेन १२०। आत्मानुप्रेक्षा ३४०।
आत्यन्तिकभावरोग० ४९५ । आत्यन्तिकी व्याबाधा० ५२०। ... आनयनप्रेष्यप्रयोग० १६५। आमुष्मिकयोगकारणं ३२। आयोचितो व्यय: २५। आरम्भत्याग: २७८ । आवश्यकापरिहाणि: ३३०। आशयाधुचितं ज्याय: [॥३१||पृ० १२०] इतरथाऽऽर्तध्यानोपपत्ति: ४२१ । इति निदर्शनमात्रम् ४३८ । इति निरुपमसुखसिद्धि: ५४२। इति परं परार्थकरणम् ५९६ । इति प्रदानफलवत्ता १३७। इति मुमुक्षोः सर्वत्र ४०४। इति विशेषतो गृहस्थ० २२७ । इति सदोचितम् ४२४ । इति सद्धर्मग्रहणार्ह उक्त: १३४ । इति सद्धर्मदेशनाई उक्त: ५९ ।
१७६
Jain Education International
For Privale & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379