Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 275
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २०२ मूलहरः । यो भृत्या-ऽऽत्मपीडाभ्यामर्थं सञ्चिनोति, न तु क्वचिदपि व्ययते, स कदर्यः । तत्र तादात्विक-मूलहरयोरर्थभ्रंशेन धर्म-कामयोर्विनाशानास्ति कल्याणम् । कदर्यस्य त्वर्थसंग्रहो राज-दायाद-तस्कराणां निधिर्न तु धर्मकामयोर्हेतुरिति । अनेन च त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाद् बाधा सम्भवति, तदोत्तरोत्तरबाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया । तथाहि-कामबाधायां धर्मा-ऽर्थयोर्बाधा रक्षणीया, तयोः सतो: कामस्य सुकरोत्पादत्वात् । कामा-ऽर्थयोस्तु बाधायां धर्मो रक्षणीयः, धर्ममूलत्वादर्थ-कामयोः । उक्तं च - “धर्मश्चेन्नावसीदेत कपालेनापि जीवत: । आढ्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥१॥ ] १८॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम्- “तिथिपर्वोत्सवाः सर्वे त्यक्ता येन विशिष्यानि महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥[ ], साधुः शिष्टाचाररत: सकललोकाविगीतः । दीनो दीङ्च् क्षये हैमधा० टिप्पणानि १२४४] इति वचनात् क्षीणसकलधर्मा-ऽर्थ-कामाराधनशक्तिः । तेषु प्रतिपत्तिकृत्, प्रतिपत्तिरुपचारोऽन्न-पानादिरूपः । कथम् ? यथावत्, औचित्यानतिक्रमेण । यदाह - "औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥१॥ ] १९|| तथा अनभिनिविष्टोऽभिनिवेशरहितः । अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः । स च नीचानां भवति । यदाह - "दर्पः श्रमयति नीचान्निष्फलनयविगुणदुष्करारम्भैः । स्रोतोविलोमतरणव्यसनिभिरायस्यते मत्स्यैः॥१॥"[ ], अनभिनिविष्टत्वं च कादाचित्कं शाठ्यानीचानामपि सम्भवत्यत आह-सदेति २०। ___ तथा गुणेषु सौजन्यौदार्य-दाक्षिण्य-स्थैर्य-प्रियपूर्वप्रथमाभिभाषणादिषु स्व-परयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातस्तु गुणबहुमान-तत्प्रशंसा-साहाय्यकरणादिना अनुकूला प्रवृत्ति । गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति २१॥ तथा प्रतिषिद्धो देशोऽदेशः, प्रतिषिद्धः कालोऽकालः, तयोरदेशाकालयोश्चर्या चरणम्, तां त्यजन् परिहरन्, अदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमाप्नोति २२ । तथा जानन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्य-क्षेत्र-काल-भावकृतं सामर्थ्यम् । अबलमपि तथैव । बलाबलपरिज्ञाने हि सर्व: सफल २०२ आरम्भः, अन्यथा तु विपर्ययः । यदाह - "स्थाने शमवतां शक्त्या व्यायामे वृद्धिरजिनाम् । अयथाबलमारम्भो निदानं क्षयसम्पदः ॥१॥ ] प्रतिक्रमेण । यदाह – “औचित्यमेकमकामाराधनशक्तिः । तेषु प्रतिपत्तिकृत, प्रातः सकललोकाविगीतः । दीनो दाह Jan Education International For Private & Personal Use Only www.ainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379