Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 309
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३६ वज्जणमणंतगुंबरिअच्वंगाणं च भोगओ माणं । कम्मयओ खरकम्माइयाण अवरं इमं भणियं ॥२१॥ वज्जण गाहा । इदं किल द्वितीयगुणव्रतमुपभोगपरिभोगव्रताभिधानं द्विधा भवति-भोजनत: कर्मतश्च, तत्र उपेति सकृदन्तर्वा भोजनमुपभोग: अशनादीनां भोगः, उपभुज्यत इति वोपभोग: अशनादिरेव, परि आवृत्त्या बहिर्वा भोजनं परिभोगो वस्त्रादिभोगः, परिभुज्यत इति वा परिभोगो वस्त्रादिरेव, तत्रोपभोगपरिभोगयोरासेवाविशेषयोर्वस्तुविशेषयोः तदुपादानभूतकर्मणां वोपचारादुपभोगादिशब्दवाच्यानां व्रतमुपभोगपरिभोगव्रतम्, तत्र पूर्वार्धेन भोजनतस्तावदिदमाह-वर्जनं परिहरणं अनन्तकमिति अनन्तकाय: प्रवचनप्रसिद्धः, यथा-सव्वा य कंदजाई सूरणकंदो य वज्जकंदो य । अल्लहलिद्दा य तहा अल्लं तह अल्लकच्चूरो ॥१॥[ ] इत्यादि, उदुंबरीति वटपिप्पलोदुम्बरप्पक्षकदुम्बरफलानि समयभाषयोच्यन्ते, तथाऽत्यक्षानीति विशिष्टानि अतिशायीनि भोगस्य कारणान्यवयवा वा मधुमद्यमांसादीनि रात्रिभोजनम्रक्चन्दनाङ्गनादीनि वा, एतेषां च द्वन्द्वः, अतस्तेषामनन्तकोदुम्बर्यत्यङ्गानाम्, टिप्पणानि उपलक्षणत्वाच्चैषां समस्ताशनादिद्रव्याणां चेति दृश्यम्, चशब्दस्योत्तरत्र सम्बन्धः, भोगतो भोजनत उपभोगपरिभोगावाश्रित्यापरं व्रतमिति योगः, तथा मानं च, न केवलमनन्तकायादीनां वर्जनं भोजनतो व्रतम्, मानं च परिमाणं च तेषां व्रतमिति, अथ कर्मतस्तेदवाह-कम्मयउत्ति कर्म जीविकार्थ आरम्भः, कर्मैव कर्मकम्, तस्मात् कर्मकत:, तदाश्रित्य खरकर्मादीनां निस्त्रिंशजनोचितकठोरारम्भाणां कोट्टपालगुप्तिपालकर्मादीनां, आदिशब्दादङ्गारकर्मादीनांच वर्जनं चेति प्रक्रम:, अपरंअन्यद् द्वितीयमिदंगुणव्रतंभणितंप्रतिपादितं, पूर्वाचारिति गम्यते, तथा च वृद्धसम्प्रदाय:-भोजनत: श्रावक उत्सर्गेण प्रासुकमेषणीयमाहारमाहारयेत्, तस्यासद्भावेऽनेषणीयमपि सचित्तवर्जम्, तदसत्त्वेऽनन्तकाय-बहुबीजकानि परिहरेत्, तत्राशने । आर्द्रक-मूलक-मांसादि, पाने मांसरस-मद्यादि, खादिमे पुनरुदुम्बरपञ्चकादि, स्वादिमे तु मध्वादि, एवं परिभोगेऽपि वस्त्रादौ, तत्र स्थूलधवलाल्पमूल्यानि परिमितानि च वस्त्राणि परिभुञ्जीत, शासनप्रभावनार्थं वा वराणि वरतराणि यावद्देवदूष्याण्यपि, नवरं भोगे परिमाणं कुर्यादिति । कर्मतोऽपि यद्यकर्मा न शक्नोति जीवितुं तदाऽत्यन्तसावधानि परिहरेत्, अत्रापि सकृदेव यत्क्रियते कर्म प्रहरव्यवहरणादि विवक्षया तदुपभोगोऽभिधीयते, पौन:पुन्येन यत्पुनस्तत्परिभोग इति, अन्ये पुनः कर्मपक्षे उपभोगपरिभोगयोजनं न कुर्वन्ति, उपभोगपरिभोगव्रते कर्मण: पुनरुपन्यास उपभोगादिकारणभावेनेति गाथार्थ: ॥२१॥ उभयरूपेऽप्यत्रातिचारानाह सच्चित्तं पडिबद्धं अपउलदुपओलतुच्छभक्खणयं । वज्जइ कम्मयओऽवि य इत्थं अंगालकम्माई ॥२२॥ २३६ Jain Education international For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379