Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 318
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २४५ व्यापाराणां हलशकटगृहकर्मादीनामकरणम्, तत्र चाव्यापारविषयो यो देशत: पोषधं करोति स सामायिकं करोति वा न वा, यस्तु सर्वत: पोषधं करोति स नियमात् सामायिकं करोति, यदि न करोति तदा तत्फलेन वञ्च्यते, तच्च क्व कथं वा करोतीति ?, उच्यते, चैत्यगृहे वा साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णो व्यपगतमालावर्णकविलेपनाहरणः, तत्र च कृते पठति पुस्तकं वा वाचयति, धर्मध्यानं वा ध्यायति, यथैतान् साधुगुणानहं न समर्थों मन्दभाग्यो धारयितुमित्यादिविभाषेति, इह च यद्याहारशरीरसत्कारब्रह्मचर्यपोषधवदव्यापारपोषधमपि अन्यत्रानाभोगेन'इत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति, तथा पोषधवताऽपि सावधव्यापारा न कार्या एव, तत: सामायिकमकुर्वंस्तल्लाभात् भ्रश्यतीति, यदि पुन: सामाचारीविशेषात् सामायिकमिव द्विविधंत्रिविधेनेत्येवं पोषधं विशिष्टानि प्रतिपद्यते तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत्, यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेति भावात्फलवदिति टिप्पणानि गाथार्थः ॥२९॥ अत्रातिचारानाह - अप्पडिदुप्पडिलेहियऽपमज्जसेज्जाइ वज्जई एत्थ । संमं च अणणुपालणमाहाराईसु सव्वेसु ॥३०॥ अप्पडि० गाहा। इह सूचनात्सूत्र'मिति न्यायात् पदावयवेषु पदसमुदायोपचाराद्वा अप्पडित्ति अप्रत्युपेक्षितम्, दुप्पडिलेहियंति दुष्प्रत्युपेक्षितं च अपमज्जत्ति अप्रमार्जितं दुष्प्रमार्जितं च यच्छय्यादि तदप्रत्युपेक्षिताप्रमार्जितदुष्प्रमार्जितशय्यादि, आदिशब्दात्संस्तारकोच्चारप्रश्रवणभूमिपरिग्रहः, तद्वर्जयति परिहरते, अत्र तृतीयशिक्षाव्रते, अनेन गाथार्थेन चत्वारोऽतिचारा दर्शिताः, तद्यथा-अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए १ अप्पमज्जियदुप्पमज्जियसेज्जासंथारए २ अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी ३ अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी ४[ ] इति, व्यक्ताश्च नवरमप्रत्युपेक्षित: चक्षुषा न निरीक्षितः, दुष्प्रत्युपेक्षितो विभ्रान्तचेतसा निरीक्षितः, शय्यासंस्तारकः शयनार्थः संस्तारक: पौषधिकोपयोगी दर्भकुशकम्बलीवस्त्रादिः, अथवा शय्या शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारक: अर्धतृतीयहस्तपरिमाणः, अस्मिंश्च पक्षे समाहारद्वन्द्वो व्याख्येय:, उपलक्षणं चैतत्पीठकादेः, तथाऽप्रमार्जितो रजोहरणादिना दुष्प्रमार्जितोऽनुपयुक्ततयेति, ननु किं पौषधिकस्य रजोहरणमस्ति ?, अस्तीति ब्रूमः, यतः सामायिकसामाचारी भणताऽऽवश्यकचूर्णीकृतोक्तं-रओहरणेणं पमज्जइ, जओ साहूणं उग्गहियं रओहरणमत्थि तं मग्गति, असति पोत्तस्स अंतेणं [ ]ति, उच्चारप्रश्रवणभूमि: पुरीषमूत्रोत्सर्गस्थण्डिलमिति, इह पुनर्वृद्धोक्ता सामाचारी-कृतपोषधो नाप्रत्युपेक्षितां शय्यामारोहति संस्तारकं वा पोषधशालां वा । | २४५ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379