Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ चतुर्थं
परिशिष्टम्
र तथा स्यादिलितरिक्तेष्वेव न्याय्यम्, अन्यथाSायाभिग्रहमात्रं ददत्यपि गीताधारकारणमिति ?, सत्यम्,
२३२
विशिष्टानि टिप्पणानि
भवति, तद् व्रती च मन्यते 'विवाह एवायं मया विधीयते, न मैथुन'मिति, ततो व्रतसापेक्षत्वादतिचार इति ।
ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिा ?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरणुव्रतानि न भवन्त्येवेति कथं सा परविवाहकरणलक्षणातिचारकारणमिति ?, सत्यम्, केवलमव्युत्पन्नावस्थायां साऽपि संभवति, किंच-यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं ददत्यपि गीतार्थाः, यथाऽऽर्यसुहस्ती रकस्य सर्वविरतिं दत्तवान्, इदं च परविवाहकरणवर्जनं स्वापत्यव्यतिरिक्तेष्वेव न्याय्यम्, अन्यथाऽपरिणीता कन्या स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघात: स्यात्, विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं 'स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे न्याय्यं सुतसङ्ख्यापूर्ती चापत्यान्तरोत्पत्तिपरिहारोपायत इति, अपरे पुनराहु:-पर: अन्यो यो विवाहः आत्मन एव विशिष्टसंतोषाभावाद्योषिदन्तराणि प्रति विवाहान्तरकरणं तत् परविवाहकरणम्, अयं च स्वदारसंतोषिण इति, स्त्रियास्तु स्वपुरुषसंतोषपरपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां सर्वेषां परपुरुषत्वात्, ततोऽनङ्गक्रीडादयस्त्रयः स्वदारसंतोषिण इव स्वपुरुषविषये स्युः, आद्यस्तु यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुजानाया अतिचास, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेय:, ब्रह्मचारिणस्त्वतिक्रमादिनाऽतिचार इति गाथार्थः ॥१६॥ उक्तं सातिचारं चतुर्थमणुव्रतमधुना पञ्चममाह- .
इच्छापरिमाणं खलु असयारंभविणिवित्तिसंजणगं । खेत्ताइवत्थुविसयं चित्तादविरोहओ चित्तं ॥१७।।
इच्छा० गाहा । इच्छा परिग्राह्यवस्तुविषया वाञ्छा तस्यास्तया वा परिग्राह्यवस्तूनां परिमाणम् इयत्ता इच्छापरिमाणम् । खलुक्यालङ्कारे, पञ्चमाणुव्रतं भवतीति प्रक्रमः, तच्चेच्छापरिमाणं किंफलमित्याह-असदारम्भविनिवृत्तिसंजनकम् असुन्दरारम्भाप्रवृत्तिनिबन्धनम्, भवति हीच्छापरिमाणे कृते इच्छाविषयीकृतकतिपयपदार्थानां किञ्चिच्छुभव्यापाररपि प्राप्तेरसुन्दरेतरव्यापारेभ्यो विनिवृत्तिः, यतः प्रभूतार्थप्राप्त्यर्थमेव भूतघाताद्यसुन्दरव्यापारेषु प्राय: प्राणिनः प्रवर्तन्त इति, तच्च क्षेत्रादिवस्तुविषयम् क्षेत्रादीनि भूविशेषप्रभृतीति वस्तूनि अर्थो विषयो गोचरोऽस्येति विग्रहः, तदुक्तम्-धणं धन्नं खेत्तं वत्थु रुप्पं सुवण्णं कुवियं दुप्पयं चउप्पयं च [ इत्यादि, अत्र चादिशब्दः प्रकारवचनः, क्षेत्रादयः क्षेत्रप्रकारा धनादय इत्यर्थः, चित्तं मन आदिर्येषां वित्त-देश-वंशादीनां ते तथा तेषामविरोध: आनुकूल्यमानुरूप्यं चित्ताद्यविरोधस्तस्माच्चित्ताद्यविरोधतः, वित्तादविरोहओत्ति पाठान्तरम्,
| २३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379