Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
दास्यते
सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम्
भवति तथा सर्वत्र यतनया
बन्धादीनामतिचारतेति, अपना प्रत्याख्येयत्वेऽपि विवरतरखण्डितत्वात्, अथ बाल
२२६ |
ह्यन्यथा म्रियते, सोऽप्यानर्थादिभेदो बन्धवद् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थं स्यात्, अपराधकारिणि च वाचैव वदेत्-‘अद्य ते न दास्यते भोजनादि', शान्तिनिमित्तं वोपवासं कारयेत्, किं बहुना ?, यथा मूलगुणस्य प्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया यतितव्यमिति । ननु प्राणातिपात एव प्रत्याख्यातस्ततो बन्धादिकरणेऽपि न दोषः, विरतेरखण्डितत्वात्, अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्, किंच-बन्धादीनां प्रत्याख्येयत्वेऽपि विवक्षितव्रतेयत्ता विशीर्येत, प्रतिव्रतं पञ्चानामतिचारवतानामाधिक्यात्, इत्येवं न बन्धादीनामतिचारतेति, अत्रोच्यते-सत्यम्, प्राणातिपात एव प्रत्याख्यातो, न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता इव द्रष्टव्याः, तदुपायत्वात्तेषाम्, न च बन्धादिकरणेऽपि व्रतभङ्गः, किं तु अतिचार एव, कथम् ?, इह द्विविधं व्रतम्-अन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विशिष्टानि विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते, न च प्राणघातो भवति, तदा दयावर्जिततया विरत्यनपेक्षप्रवृत्तित्वेनान्तर्वृत्त्या |
टिप्पणानि व्रतस्य भङ्गः, प्राणिघाताभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनाद्देशस्यैव च पालनादतिचारव्यपदेश: प्रवर्तते, तदुक्तम्
"न मारयामीतिकृतव्रतस्य, विनैव मृत्युं क इहातिचार: ? | निगद्यते यः कुपितो वधादीन्, करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥२॥"[ ] इति ।
यच्चोक्तं 'व्रतेयत्ता विशीर्यत' इति तदयुक्तम्, विशुद्धहिंसादिविरतिसद्भावे हि बन्धादीनामभाव एवेति, तदेवं बन्धादयोऽतिचारा एवेति, बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्येवमत्रातिचारतया दृश्या इति गाथार्थः ॥१०॥ उक्तं सातिचारं प्रथमाणुव्रतम्, अथ द्वितीयमाह
थूलमुसावायस्स य विरई सो पंचहा समासेणं । कण्णागोभोमालिय णासहरणकूडसक्खिज्जे ॥११।।। थूल० गाहा, स्थूल: परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स चासौ मृषावादश्च अनृतवदनं स्थूलमृषावादस्तस्य, न तु सूक्ष्मस्य, महाव्रतविषयत्वात्तस्य । चशब्दः पुनरर्थः । तस्यैवं प्रयोग:-स्थूलप्राणवधस्य विरतिः प्रथमाणुव्रतम्, स्थूलमृषावादस्य पुनर्विरति: निवृत्तिर्द्वितीयमणुव्रतम्, भवतीति गम्यते, स इति स्थूलमृषावादः, पञ्चधा पञ्चभिः प्रकारैः, कथम् ? समासेन संक्षेपेण, कन्यालीकादिभिरुपलक्षणवचनैः सकलमृषावादभेदानां संग्रहात्, पञ्चविधत्वमेवाह-कन्या च कुमारी, गौश्च बहुला, भूमिश्च भूरिति द्वन्द्वः, तासु विषयेऽलीकम् अनृतं कन्यागोभूम्यलीकम्, इहानुस्वारस्याश्रवणमलीकशब्दे च हस्वत्वश्रुतिः प्राकृतशैलीवशात्, तथा न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासो रूपकादिस्तस्य हरणं न्यासहरणं
२२६
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379