Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके
धर्मबिन्दौ प्रथम परिशिष्टम्
धर्मबिन्दुसूत्रपाठः
१६८
॥ अथ पञ्चमः अध्यायः॥ बाहुभ्यां दुस्तरो यद्वत् क्रूरनक्रो महोदधिः । यतित्वं दुष्करं तद्वत् इत्याहुस्तत्त्ववेदिनः ॥२५॥ अपवर्ग: फलं यस्य जन्ममृत्य्वादिवर्जितः । परमानन्दरूपश्च दुष्करं तत् न चाद्भुतम् ॥२६॥
भवस्वरूपविज्ञानात् तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच्च स्यादेतन्नान्यथा क्वचित् ॥२७॥ इत्युक्तो यतिः , अधुनाऽस्य धर्ममनुवर्णयिष्यामः , यतिधर्मो द्विविध: सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्च १(२७०) । तत्र सापेक्षयतिधर्म: २(२७१)। गुर्वन्तेवासिता ३(२७२) । तद्भक्ति-बहुमानौ ४(२७३) । सदाऽऽज्ञाकरणम् ५(२७४) । विधिना प्रवृत्ति: ६(२७५) । आत्मानुग्रहचिन्तनम् ७(२७६) । व्रतपरिणामरक्षा ८(२७७) । आरम्भत्याग: ९(२७८) । पृथिव्याद्यसंघट्टनम् १०(२७९) । विधेर्याशुद्धिः ११(२८०) । भिक्षाभोजनम् १२(२८१) । आघाताद्यदृष्टिः १३(२८२) । तत्कथाऽश्रवणम् १४(२८३) । अरक्तद्विष्टता १५(२८४) । ग्लानादिप्रतिपत्ति: १६(२८५) । परोद्वेगाहेतुता १७(२८६) । भावतः प्रयत्नः १८(२८७) । अशक्ये बहिश्चार: १९(२८८) । अस्थानाभाषणम् २०(२८९) । स्खलितप्रतिपत्ति: २१(२९०) । पारुष्यपरित्यागः २२(२९१) । सर्वत्रापिशुनता २३(२९२) । विकथावर्जनम् २४(२९३) । उपयोगप्रधानता २५(२९४) । निश्चितहितोक्ति: २६(२९५) । प्रतिपन्नानुपेक्षा २७(२९६)। असत्प्रलापाश्रुति: २८(२९७) अभिनिवेशत्याग: २९(२९८)। अनुचिताग्रहणम् ३०(२९९)। उचिते अनुज्ञापना ३१(३००)। निमित्तोपयोग: ३२(३०१) । अयोग्येऽग्रहणम् ३३(३०२) । अन्ययोग्यस्य ग्रहः ३४(३०३) । गुरोनिवेदनम् ३५(३०४) । स्वयमदानम् ३६(३०५) । तदाज्ञया प्रवृत्ति: ३७(३०६)। उचितच्छन्दनम् ३८(३०७)। धर्मायोपभोग: ३९(३०८)। विविक्तवसतिसेवा ४०(३०९)। स्त्रीकथापरिहार: ४१(३१०)। निषद्यानुपवेशनम् ४२(३११) । इन्द्रियाप्रयोगः ४३(३१२) । कुड्यान्तरदाम्पत्यवर्जनम् ४४(३१३) । पूर्वक्रीडितास्मृति: ४५(३१४) । प्रणीताभोजनम् ४६(३१५) । अतिमात्राभोग: ४७(३१६) । विभूषापरिवर्जनम् ४८(३१७) । तत्त्वाभिनिवेश: ४९(३१८) । युक्तोपधिधारणा ५०(३१९) । मूर्छात्याग: ५१(३२०) । अप्रतिबद्धविहरणम् ५२(३२१) । परकृतबिलवास: ५३(३२२)। अवग्रहशुद्धिः ५४(३२३)। मासादिकल्प: ५५(३२४)। एकत्रैव तत्क्रिया ५६(३२५) । सर्वत्राममत्वम् ५७(३२६) । निदानपरिहार: ५८(३२७) । विहितमिति प्रवृत्ति: ५९(३२८)। विधिना स्वाध्याययोगः ६०(३२९)। आवश्यकापरिहाणिः ६१(३३०) । यथाशक्ति तप:सेवनम् ६२(३३१) । परानुग्रहक्रिया ६३(३३२) । गुणदोषनिरूपणम् ६४(३३३) । बहुगुणे प्रवृत्तिः ६५(३३४) । १:गः । विषयानुपवेशनम् ।१ । ४०-४ सूत्रे नास्ति J१॥ २: दम्पत्य १ ॥ ३: बिलनिवास: J१ ॥
१६८
Jain Education International
For Private & Personal use only
Wwwsnelibrary.org
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379