Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
34
Alanikara, Sangita and Natya
[34.
अलंकारोदाहरण
No.34
Alamkārodābarana
240. 1875-76.
Size.- 14 in. by 6 in.
Extent.-35 leaves; I2 lines to a page; 42 letters to a line.
Description.- Country paper; not very old ; slightly smooth and
grey in appearance ; Devanāgari characters; hand-writing, bold, clear and legible ; corrections made with yellow pigment; certain lines and words marked out with red
pigment. Age.- The Ms is not very old. Author.- Jayaratha. Begins.- ॐ श्रीगणेशाय नमः ॥
ॐ नमस्कृत्य परां वाचमलिखद्वालसम्मतम् । कोयलङ्कारसूत्राणामुदाहरणमात्रकम् ।।
इहार्थ पौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः तत्रार्थपौनरुक्त्यं प्ररूढं दोषः यथा
हरिणनयनां सारङ्गाक्षी कुरङ्गविलोचनां कमलनयनां राजीवास्यां सरोजसमाननाम् ।। विललितकचा चश्चत्केशी चलच्चिकुरोन्करां
सुरतविरतौ सम्भोगान्ते विलोकय कामिनीम् ॥ Ends.
प्रतिज्ञामात्रमेवैतदित्युपेक्षं विचक्षणः
अलङ्कारविमहिन्यां युक्तिरुक्तचरात्रयत् सङ्गकमुद्दिश्य निजं सत्यपि बाल्ये श्रुताार्थनं पौत्रम् । अलिखन्निखिलालङ्कृतिसिद्धान्तजयरथः स्फुटार्थपदम्
परिपूर्णमिदमलङ्कारोदाहरणम् । कतिर्विपश्चिद्वरश्रीजयद्रथः ॥ References. - I Mss. Aufrecht i 32, 773° ; ii, 66. 2 S. K. De:
Sanskrit Poetics, Vol. I, p. 199. This work is described by Rajendralal Mitra in his “Notices of Sanskrit Mss." Vol. VII, No. 2442.
-