Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 447
________________ 424 Alamkara, Samgita and Natya [334. Ends.-- अथ करुणः। इष्टनाशादनिष्टाप्तौ शोकात्मा करुणोनुतम् ॥ निःस्वासोछ वासरुदितस्तंभप्रलापतादयः । तस्या पर्मनदैत्यादि मरणालस्य संभ्रमाः । विषादजडतोन्मादचिंताद्याव्यभिचारिणः । इष्टस्य बंधुप्रभृतेर्विनाशादनिष्टस्य तु बंधनादेः प्राप्त्या शोकप्रकर्षकः करुणः तमन्विति तदनुविभावनिःश्वासादि कथनम् । व्यभिचारिणश्वापस्मारादयः ॥ इष्टनाशात्करुणो यथा ॥ अपि जीवित नाथ जीवसीत्यभिधायोत्थितया तयाधु( ? )रः ।। ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्य केवलं । इत्यादि रातप्रलापोऽनिष्टावाप्तेः सारिकायां बंधनाद्यथा रत्नावल्यां प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः । हर्षोत्साहादिषु स्पष्टमंतर्भावान्न कीर्तिताः ... स्पष्टं । षट्त्रिंशद्भषणादीनि सामादीन्येकविंशतिः . लक्ष्मसंध्यंतराख्यानि सालंकारेषु तेषु च विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च ॥ इत्येवमादीनि पत्रिंशत्काव्यलक्षणानि । साम चोपप्रदानं चेत्येव मादीनि संध्यतराण्येकविंशतिरुपमादिष्वलंकारेषु हषोंत्साहादिष्वंतर्भूतत्वान्नापृथगुक्तानि । [ रम्यं जुगुप्सितमुदारमथापि नीचमुग्रं प्रसादिगहनं विकृतं च वस्तु ॥ यद्वाप्यवस्तुक विभावकभाव्यमानन्तन्नास्ति यन्न रसभावमुपैति लोके। विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबंधहेतुः ॥ आविकृतं मुंज महीश गोष्टीवैदग्ध्यभाजा दशरूपमेतत् ॥ ॥ छ ॥ ॥ इति श्रीविष्णुसूनोर्ध्वनिककृतौ दशरूपावलोके चतुर्थः प्रकाशः ॥ छ । शुभमस्तु ॥ ।। श्रीरस्तु ।। ॥ ॥ After this portion the following verse is written in a different hand-writing and in somewhat faint ink: नालोकनीयानि मुखानि पापिनां ते जीवनीयास्तु न इत्थ(त्य)सहया रात्रौ प्रसुप्तेषु जनेषु वारिदाः प्राज्यानि वर्षति जलानि सर्वतः १

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510