Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 482
________________ 345.] CNatya Age.-- A modern copy made in 1916 ( completed ) on 23rd Octo ber 1916). Copied by K. Venkatasubbasastry. Compared by K. Venkatasubbsastry with ___S. Venkatasastry on 23-10-16. Author.-- Not given, the copy having no colophon. Subject.-- Dramaturgy (Natya). The portion covered up by the present copy deals with dancing ( Nrtya), singing (Gita), .., . gesticulation etc. . . . Begins. श्रीः ।। भरतशास्त्रमन्धः ॥ अनुरागम् । गुणे रागे द्रवे रस इत्युभयत्राप्यमरः । विषयाः । रूपादयः । सब्बो मन्न-आसीत्यमरः । प्रावली पादलिः पादलामोकासस्थालीफलेरुहेत्यमरः । पुंस्युत्तंसवतंसौ द्वौ कर्णपूरेपि शेखर इत्यमरः ब्रमोटाध्वनिवाहा इति । “क्रमस्तुपादविन्यासे बेदपाठान्तरे विधाविति" शब्दार्णवे । अनन्यअनमा कुसुमेषु रनन्यज' इत्यमरः । तमालस्य । कालस्कन्धस्तमासा मिच्छोपीत्यमरः ॥ कविकण्ठपाके कथितम् । "वर्ण गणश्च काव्यस्य मुखे कुर्यात्मशोभनम् । कर्तृनायकयोस्तेन कल्याणमुपजायते ॥ संविदारिष्टसम्पत्तिकरयोरेव सम्भवेत् । स गणेन समायुक्तो सर्वकामफलप्रदः॥ इति मानिषदे प्रभालक्ष्योर्वाणी नयोस्सरस्वतीति नानार्थदीपिका । . Ends... संयोग......कालः सकलस्तालसंज्ञक in telugu characters (अ.॥ भायाला संयोजविप्रोगानु अविरेण्डुबिधाहट, अविवाति अशितालमुनितालसंज्ञ अक्षियसवालनु तकारः)......... दशमाणात्मकं तालं यो जानाति स तत्ववित् । in telugu characters (अ॥तागा दशमान लियबालन : कालो-यः। यति प्रस्तार-ता उपप्पर जियस्तं पानशतं शकत् । यः कालसूचिसम्भेधास्तक्षणं परिकीर्तितः ॥ . . .

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510