Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 480
________________ 344.] C-Natya Begins.-- श्रीनाथवाक्पतिसुराधिपसेवितांघ्रिः । सिंधुरभासुरतनुर्गिरिजासहायः। .. कोटिरशेखरविधुः करुणारसाब्धं मां पालयेपरशिवः प्रियशाक्करस्थः ॥ .. एषा ग्रंथकर्तुस्सोपासितदेवता ध्यानानुरूपा नांदि, नरपतिशेषां चिन्नापा पदनियमो नाभ्युगतः आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखमिति प्रामाण्यात् । ततः आशीर्वादनांदी करोति । ................. भ्रश्यद्विश्वं भरणभ्रमितभुवनभृत्कुंभिकुंभिनसानि तृय्यत्तारांणिरिंखद्धरणिधरशिरश्रेणिशिर्यद्रिषंति दिक्कीर्णोदन्वतोपेद्रवदमरमूचक्रचंचद्वियंति व्यसंत्तुव्यापदस्कांत्रिपुरविजयिनः तांडवाडंबराणि एषा आशीर्वादरूपा नांदि । अत्र प्रारंभग्रंथार्थस्सूचितः । अथ नमस्कारानांदी. करोति। आंगीकं भुवनं यस्य नाचिकं सर्व वाजन्यं । आहार्य चंद्रतारादि तन्नमस्सात्विकं शिवं॥ ... - एतं नमस्कारनांद्यामपि आरब्धग्रंथार्थ जातकश्च भवति अनंतरं वस्तुनिर्देशमा धान्यानांदीमाह। ब्रह्मतालधरोरिस्तु पटहि विणाधराभारति । वंशास्यौशशिभास्कराभृतिरताश्रीरवमेते स्थिताः ॥ नंदी गरिटीमृदुंग्गललितौ गेयो मुनिस्तुंबुरु । शंभुर्नृत्यकरांबुजो विजयते नाट्यं सदेवं भजे ॥ .. Ends..- ... “ पताकस्य कनिष्टाया यात्रांगुष्ठे निवेदनं । . तमेव ताम्रचूडाख्यवदंति भरतादयाः॥ विनियोगं ॥ लोकत्रये त्रिशूले च गणनेति ददर्शने । फलके च रसे युद्धे ॥ देवजातौ शंखवणे ताम्रचूडकर विदुः ॥२४॥ इति असंयतहस्तप्रकरणं समाप्तं ॥ श्रीकृष्णार्पणमस्तु ॥ श्रीरस्तु ॥ 58 [ A. S. N.] नाह।

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510