Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 489
________________ Alamkara, Sarngita and Natya तत्तत्कामकलाकलापकुशल संगीतसाहित्त्वयोः। दक्षस्तांडवडंबरप्रमुवितो जामविरं जीवतुः ।। ३६ ॥ अस्तीयं रसकौमुदी रसविदा संतोषसंपादिमी रे धीरा धरणीतखेति विसले यामि कुत्रापि च । आस्ते क्षोणिपति मुस्द्रमासको दाता रसाइकस्तत्रैनां पठतो जनस्य सुलभामांबेयासिद्धि करे ॥ २७॥ कृष्णार्पणां मे रसकौमुदीयं विचिपद्यावलि चित्रितास्तु । कवीश्वराणां किल कंउपाठे लग्ना सती तिष्ठतु सा यथेष्टं ॥ ३८ ॥ इति श्रीमन्नाट्यशास्त्रे श्रीकंठकविविरचितायां रसकौमुयामुत्तरखंडे सज-' नीतिवर्णनाथ्यायो दशमः॥ संवत् १६५२ वर्षे आषाढ शुदि ४ सोमे लषितं ।। यादृशं पुस्तके दृष्ट्वा तादृसं लपितमयाः मम शुधमशुधं वाः मम दोषो न दीयते ॥१ श्रीरस्तु कल्याणमस्तुः ॥ References.-- This is the same Ms referred to by Aufnecht (1,494") See SanskritPoetics-i, 319.. where Mr.S. K. De has included Śri kantha among minor writers on Alaskära. The present work is different from the सकौमुदी of घासीरामपण्डित which describes the characteristic features of the nine different rasas (Madras Catalogue No. 12921 Vol. XXII).

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510