Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 484
________________ 346.] C-Naiya At “ । नन्दिभरतोक्तसंकराध्यायः । वक्ष्ये सङ्रहस्तानां हस्तयोगानुसारणम् । का(ला? )ङ्गो(ङगू?)लोऽधोमुखो यत्र गोस्वने द्राक्षके भवेत् ॥ Ends. " अर्थे तु युज्यते ह्यग्रे पताकश्चेत्प्रचालितः । अन्येषामपि धातूनामौचित्येन नियुज्यते ॥ भरतार्थचन्द्रिकायां भूधरराजस्य दुहितरचितायाम् । नानार्थमुद्रहस्तो सुमते बहुविधोऽस्ति तत्र संक्षिप्तम् ॥ इति श्रीनन्दिकेश्वरविरचिते पार्वतीयप्रयुक्तभरतचन्द्रिकानानार्थ प्रकरणं समाप्तमासीत्" This portion of भरतार्थचन्द्रिका is identical with that of Ms No. 13009 of the work in the Govt. Ori. Mss Library, Madras (vide p. 8737 of Vol. XXII of Descr. Cata. 1918). pages 43 to 52 - “ भरतार्णवे सुमतिबोधकसंयुतहस्तप्रकरणं नाम द्वितीयोऽध्यायः” , 52 to 60 - "भरतार्णवे सुमतिबोधने असंयुतहस्तप्रकरणं नाम प्रथमोऽध्यायः" Age.-- A modern copy made in 1915 from a Ms in the Govt. Ori. ___Mss Library, Madras. Author.-- The work is attributed to Nandikeśvara. It is supposed to be a condensed version of Nandikeśvara's work by Sumati treating of dramatic gestures and tala. Compare the following verse on folio 4 :-- “ आलापचारां वक्ष्येहं देशीपद्धतिमाश्रिताम ।। भरतार्णवमामन्थ्य सुधामिव समुद्धताम् ॥" Subject.- Dramaturgy, particularly dramatic gestures (abhinaya) and tala.... Begins. ॥श्री॥ ॥ भरतार्णवः॥ "कश्चिन्निपुणसंमतः। गायको गायनीपात्रं प्रवेशो नृत्यमान्दिरे । ते सर्वे मिलिताः कुर्युः । प्रथम रङ्गवादनम् । अनुवृत्तिर्मुखलक्षणम् । तु लये सपूर‘णम् । तास वृत्तिरित्येते । भवन्ति कुलजा गुणाः ॥

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510