Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 450
________________ jis.] C-Natya halves. This is clear from the absence of the use of the red ink in the restored halves ; corrections are sometimes made with yellow pigment and sometimes with deep black ink ; the first chapter comprises folios I to 31; second, fol. 32 to 56%3 third, fol. 57 to 683; fourth, fol. 68 to 102. Age.- Samvat 1683. Author.- The author of Dasarupa is Dhananjaya, son of Visnu and that of the commentary Avaloka or Dasarupavaloka is Dhanika, son of Visnu. Subject-- See remarks on No. 334. Begins.--- ॥ श्रीगणेशाय नमः ॥ इह सदाचारं प्रमाणयाद्भिरविनेन समाप्त्यर्थमिष्टाया(टयोः ? ) प्रकृताभिमतयोश्च देवतयोर्नमस्कारः क्रियते श्लोकइयेन । नमस्तस्मै गणेशाय यत्कंठ पुष्करायते । मदाभोगधनध्वानो नीलकंठस्य तांडवे ॥१॥ दशरूपानुकारेण यस्य मायंति भावकाः। नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ ॥ इति ॥ यस्य कंठः पुष्करायते मृदंगवदाचरति ॥ मदाभोगेन धनध्वानो निबिडध्वनिर्नीलकंठस्य शिवस्य तांडवे उद्धत्ते वृत्ते तस्मै गणेशायनमः । अत्र च खंडश्लेषाक्षिथमाणोपमाछायालंकारः। नीलकंठस्य मयूररय तांडवे मन्द्रमेघध्वनिर्यथा पुष्करायते ॥ इति प्रथमः ॥ Ends. ॥ अथ करुणः॥ ॥ इष्टनाशादनिष्टाप्तौ शोकात्मा करुणो नुतं । निःश्वासोवासरुदितस्तंभप्रलपितादयः ॥ स्वापापस्मारदैन्याधिमरणालस्यसंभ्रमाः। विषादजननोन्मादविनाद्या व्याभिचारिणः ॥ इष्टस्य बंधुप्रभृतेर्विनाशादनिष्टस्य तु बंधनादेः प्रायो शोकमहर्षः करुणः ॥ तमन्धिति अनुभावनिःश्वासादिकथनं ॥ व्यभिचारिणश्वापस्मारा दयः॥

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510