Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 470
________________ 342.] C-Natya 447 नाट्यधर्मिरूपश्चतुर इव भुजादावादिभिन्नइत्यभिनयोऽपि प्रदर्शनीय एव । मानसी तु प्रह्वता वा ............ रण्यात् प्रश्नासङ्गतिरुत्तरग्रन्थस्य चानुपपत्तिः। 'दृश्यं श्रव्यं च यद् भवेत् । 'जग्राह पाठ्य मृग्वेदादित्यादेर्गन्थं प्रत्य. . . . . . . . . . . . . . . . . . . . . End of Chapter I on folio 56 ..........ता अपीति । मण्डपाध्यायस्य द्वितीयस्योपोद्धातं करोतीति विशेषः ॥ त्रिणेत्रपादाब्ज(स्तो सोदास्तवोल्लसत् प्रसादभाक् स्फुटमिह नाट्यशासने । प्रवर्तितेयं हृदये महाधियां प्रकाशतामभिनवगुप्तभारती ।। इति महामहेश्वराभिनवगुप्ताचार्यरचितायामभिनवभारत्या भारतीयनाट्यशानबिवृत्तौ नाट्योत्पत्तिः प्रथमोऽध्यायः । Ends. - चाप पीठे स्तम्भन्यासमाह षडन्यानन्तरे चैव पुनः स्तम्भान् यथादिशम् । विधिना स्थापयेत् (तत्स्थो?त, ज्ञो)दृढान् मण्डपधारणे ।। उपरि रङ्गपीठमुखोपलक्षितस्य वा न नेपथ्यगृहं ॥ वारुण ............ण इत्युक्तं भवति । रङ्गपीठस्य यत् पृष्ठं रङ्गशिरः तत्र द्वितीयमिति राश्यपेक्षया एकवचनम् । तेन द्वा...........शिरसि नेपश्यतवाव? प्रवेशाय............कर्तव्यं, चकारादन्य.........वस्यार्ध जनप्रवेशनद्वारं । त्रीणि वा कार्याणि मतान्तरे । इति सद्भगृहीतं भवति । सर्वग्रहणादन? न्यू ) नाधिकत्वमत्र दर्शयन् विष्टे स्तम्भानामाधिक्यमभ्यनूजानीते व्यश्ररणापठि इति । रङ्गमध्य इति रङ्गोऽत्र ताच्छिरः अत्र पूजितापि तस्य...........यागो भविष्यति । आहुतिराह वनं तव त्वाहवनं तथा सत्याहुतिः स्यात् । दी............(अ? कुम्भस्य विनियोगमाहभिन्यादिति । उद्विग्नमानस इत्यनवधानरूप लक्ष्यते । नवे ( नव्य नाटय ? ) गृह इति । मण्डपशे(पो?ष) स्वमेवोक्तम् । प्रेक्षायां चेति नवायामिति केचित् । सम्ब(न्ध ).........पूजा कार्येति । अन्ये तु प्रेक्षारम्भे सर्वथा पूजा कार्येत्याहुरिति शिवम् ॥ इत्थं तृतीयमध्यायं ग्रन्थिस्थानेषु योज (येत् ? यन् ) बुध्दाभिनवगुप्तोऽहं शिवतातत्त्वबंहितः ॥

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510