Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 474
________________ 343.] C-Natya Age.— A modern copy completed on 3rst December 1925 from a Ms in the Benares Library (See N. B. under Description given above ). Author. Abhinavagupta ( See remarks on No. 342 ). Subject.—A commentary on Bharata's Natyaśāstra. ( See remarks on No. 342). Begins.— ८८ ॥ श्रीरस्तु ॥ || अभिनवभारती ॥ भारतनाट्यशास्त्रव्याख्या 'अभिनवगुप्तविरचिता ।। अध्यायः प्रथमः ॥ यस्तन्मयान् हृदयसंवदनक्रमेण द्राक्चित्रशक्ति गणभूमि विभागभागी । हर्षोल्लसत् परविकारजुषः करोति वन्दे तमां तमहमिन्दुकलावतंसम् ॥ षडुर्विंशकात्मकजगद्गुगनावभाससंविन्मरीचिचयचुम्बितबिम्बशोभम् । पत्रिंशकं भरतसूत्रमिदं विवृण्वन् वन्दे शिवं श्रुति तदर्थविवेकिधाम ॥ विश्वबीजप्ररोहार्थ मूलाधारतया स्थितम् । सर्वशक्तिमयं वन्दे धरणीरूपमीश्वरम् ॥ सद्विप्रको कवदनोदितनाट्यवेदतत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः । माहेश्वराभिनवगुप्तपदप्रतिष्ठः 66 , 451 संक्षिप्तवृत्तिविधिना विशदीकरोति ॥ उपादेयस्य संपाठस्तदन्यस्य प्रतीकनम् । स्फुटव्याख्या विरोधानां परिहारः सुपूर्णता ॥ लक्ष्यानुसरणं श्लिष्टवक्तव्यांशविवेचनम् । संगतिः पौनरुक्त्यानां समाधानसमाकुलम् ॥ संग्रहश्वेत्ययं व्याख्या प्रकारोत्र समाश्रितः ॥

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510