Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 475
________________ 452 Alamkara, Samgita and Natya [ 343. भरतमुनिरुचितदेवतानमस्कारपूर्वकं अभिधेयगुणीभावेन प्रयोजनं मुख्यया वृत्त्या प्रतिजानानः विशेषद्वारेण गुरुपर्वक्रममाक्षिप्ततया चाभिधेयप्रयोजनं तत्संबधान दर्शयति प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । नाट्यवेदं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥ Beginning of chapter VII ( incomplete ) on folio 156– ॥अथ सप्तमोऽध्यायः ॥ स्थायीप्रबुद्धहृदये व्यभिचारिभूतः कामाकुलासुजनतासमहानुभावः अन्तर्विभावविषयोरसमात्रमूर्तिः श्रीमान् प्रसन्नहृदयोऽस्तु मम त्रिणेत्रः ॥ End of chapter VII on folio 159– अत्रोत्तरं विभाव्यन्त इत्यादि वागादयोऽभिनया येषां स्थायिव्यभिचारिणां ते वागायभिनयसहिताविभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्ते विभावाः अभिनयानां ह्यनेकहेतुजत्वं तद्यथा हर्षार्थिदिभ्यः हासधर्मधूमरोगादिभ्यो बाष्पः तद्वाष्पात् किं प्रतीयन्तां विभावास्तु इरित्येव निश्चयः अत एव... ... ... .... Beginning of chapter XXII on folio 334— ॥श्रीरस्तु ॥ अथ द्वाविंशोऽध्यायः॥ भेदेनात्माभिमुखतां नयन्तद्भेदकारणम् । सामान्याभिनयाकारगर्वमूर्ति शिवं नमः ॥ There is no end for chap. XXII. There is no beginning for Chapter XXIII. End of Chapter XXIII on folio 360 “वैशिकपुरुषाधिकारे प्रवृत्तमध्यायं प्रकृते उपयोजयति योषितामिति नाटक इति दिव्यवेश्यानां तत्र भावान्यताकादिह तत्वेन चेति शिवम्" अध्यायो वैशिकः सोऽयं त्रयोविंशतिपूरणः कृतोऽभिनवगुप्तेन भद्रगन्थिपदक्रमः इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदवितावभिनवभारत्यां वैशिकः त्रयोविंशोऽध्यायः समाप्त

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510