Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
344. )
-.-- -
C-Natya
-
---
453
End of Chapter XXVIII (incomplete) on folio 383--
पूर्वरङ्गे तत्र हि देवतापरितोषादेव सिद्धिः तदेतदुक्तं गीतिज्ञो यदि
योगेन नाप्नोति परमं पदम् रुद्रस्यानुचरो भूत्वेति केचित् तस्यार्थस्य ...... End of Chapter XXXI ( incomplete ) folio 531–
एतदुपसरन्नेव योजयति स्थानादित्व निमित्तानीत्यर्थः" नानावस्था नित्यपरिसंख्ये यावान्तरभेदानिति यावत् यस्त्वादिमध्येऽक्सरभावो प्रधानामत्याह रसभावौ समीक्ष्यत्विति “ तुरन्येभ्योऽनयोर्विशेषकः " न केवलं नीतिभावोऽत्र रजनोपयोगित्वात्प्रधानं यावत्कार्यभावोऽपि कृतरसगतस्य वोच्येनास्पृष्टस्यानुभावस्याभिचार्यादेः पुराणामिति दर्शयति, अतिवाक्यैस्तु न ब्रूयात्तानि गीतैरुदाहरेत् यस्त्वाशिकि......इत्यर्थः, कान्यपातैवर्णयितुं कुतश्चिन्निमित्तान शक्यन्ते ते गीतवाद्यैरुदाहर्तुं कथयितुं शक्याः तर्हि नाटककाव्यवद्गीतकाव्ये सद्धि तदङ्गनिर्वहणादि प्रयाससंभवः तैरेवेति राजादिवर्णनया नताङ्गानेऽपि तत्सदृशं सादिवर्णनेन तैरेव तु कार्याथैः अन्ये रौपम्यसंश्रयरित्युक्तम्, तत्र कस्य केनौपम्यमिति प्रस्तावयितमाह धवानामाश्रया इति वर्णनीया इष्टतैवौपम्यं सादृश्यं तदेवगुणः प्रकृतोपयोगासंभवप्राप्तिरौचित्यं, येषामित्यर्थः' कस्य किमुचितमिति दर्शयति, आदित्यसोमपवना इत्यादि, अत्रापि प्रतापह्लादकत्व शैघ्यायवान्तरं राजेरन्येष्य, एवं सर्वत्र ग्रहाजीवादयः उक्तवृषगास्त्रिध्यादयः काला इति शस्यागाहुः"
अपूर्णोऽयं ग्रन्थः “ Copied from the Ms of Benares Library. The Ms in Benares Library was copied at Trivandrum and subesequently Collated with a Ms in the Govt. Oriental Library, Madras” 3 Ist December 1925.
B. O. R. Institute, Poona. References.-- See remarks on No. 342.
नाट्यसर्वस्वदीपिका
Natyasarvasvadipikā No. 344
41.
1916-18. Size.— 10 in. by si in. Extent.- 64 leaves ; Io lines to a page ; 37 letters to a line, :.