Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 469
________________ 446. Alamkara, Sangita and Nalya 1342. Begins. ॥ श्री ॥ आचार्याभिनवगुप्तविरचिता नाट्यवेदविवृत्तिः .................करोति वन्दे तमान्तमहामिन्दुकलावंतसम् । षड्विंशकात्मकजगद्गगनावभाससंविन्मरीचिचयचुम्बितबिम्बशोभम् ॥ पत्रिंशकं भरतसूत्र............... .................नाटयवेद तत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः ।। माहेश्वराभिनवगुप्तपदप्रतिष्ठः संक्षिप्तत्तिविधिना विशदी करोति ॥ उपादेयस्य सम्पाठस्तदन्यस्य प्रतीकनम् । स्फुटव्याख्या विरोधाना............ ॥ ... ... ... ...ख्या प्रकारोऽत्र समाश्रितः ॥ भरतमुनिरुचितदेवतानमस्कारपूर्वकम भिधेयगुणीभावेन प्रयोजनं मुख्यया वृत्या प्रतिजानानो विशेषणद्वारेण गुरुपर्व........ प्रणम्य शिरसा देवौ पितामहमहेश्वरौ। नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥१॥ पितामहोऽत्र न पितुः पिता महेश्वरश्च न राजादिरिति देवशब्दः। एतच्च नाशकनीयम् । प्रसिद्धः । एको वि...... त्ततदुपशंभण्डप्रवृत्तिरिति तावेषात्राधिदैवतं गुरू चेति नमस्कार्यो । लक्ष्मीपतिस्तु यद्यपि वृत्तीनां निर्माता, तथापि पितामहादि.. ..... ...णस्यानुचितत्वादसत् । तस्मात् प्रणमनं प्रह्वीभावः । कायेन वाचा मनसा च आयः शिरसेति दर्शितः। द्वितीयो देवावित्यनेन प्रणम्य... ... ... ... ... ... ... ... ... ... ... ... .... .... .... .... .... .... .... .... ....यममिनयो न च

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510