Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 467
________________ 444 Ends. 'Alamkara, Samgita and Natya मुनयः पर्युपास्येनमात्रेयप्रमुखाः पुरा ॥ पप्रच्छुस्ते महात्मानो नियतेंद्रियबुद्धयः ॥ ३ ॥ यो यं भगवता सम्यक् कथितो वेद सम्मितः । नाटयवेदः कथं वायमुत्पन्नः कस्य वा कृते ॥ ४ ॥ कत्यंगः किं प्रमाणश्व प्रयोगश्वास्य कीदृशः सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ ५ ॥ 66 ........... Il मंगल्यं ललितं चैव. य इदं श्रुणुयान्नित्यं प्रोक्तं चेदं स्वयंभुवा ॥ कुर्यात्प्रयोगं यश्चैवमथवाधीतवान्नरः ॥ या गतिर्वेदविदुषां या गतिर्यज्ञकारिणां ॥ या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ दानधर्मेषु सर्वेषु कीर्त्यते सुमहत्फलं ॥ प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ न तथा गंधमाल्येन देवा मुांति पूजिताः ॥ ter नाट्यप्रयोगस्थोर्नित्यं तुष्यंति मंगलैः ॥ गांधर्व ( ? ) चेह नाटयं च यः सम्यक्परिपालयेत् ॥ स ईश्वर गणेशानां लभते सद्गतिं परां ॥ एवं नाट्यप्रयोगे बहुविधिविहितं कर्म्मशास्त्रप्रणीतं नोक्तं यच्चात्र लोकादनुकृतिकरणात्संविभाव्यं तु तज्ञैः ॥ किं चान्यत्संप्रपूर्णा भव सुमह्मणाना भवतु नरपतिः पातु पृथ्वीं समग्रां ॥ महापुण्यं प्रशस्तं च लोकानां नयनोत्सवं ॥ नाट्यशास्त्रं समाप्तेदं भरतस्य यशोवहं ॥ ॥ इति भारतीये नाट्यशास्त्रे गुह्यविकल्पो नामाध्यायोष्टत्रिंश समातश्वायं नंदिभरत संगीतपुस्तकं ॥ शुभमस्तु ॥ संव्वत् १९३० समय फाल्गुन शुद्ध रूपणिमिश्र. [ 341. References. See remarks on No. 337.

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510