Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 465
________________ 442 Alamkara, Sangita and Natya [340. Ends. एवमेवं विधिदृष्टो रङ्गन्दैवतप्जने । नवे नाट्यगृहे कार्य प्रेक्षायां न प्रयोक्तृभिः ॥ Colophon.- इति भारतीये नाट्यशास्त्रे रङ्गन्दैवतपूजनं नाम तृतीयो० Chapter 4 Begins. एवं तु पूजनं कृत्वा मया प्रोक्तं पितामह । आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ।। Ends. एवमेष विधिसृष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतां विप्रा नाट्यवेदविधि प्रति ॥ Colophon. - इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थों Chapter 5 Begins. .. भरतस्य वचः श्रुत्वा नाट्यसंतानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥ Ends.-- एवं वः काथतं सम्यक् पूर्वरङ्गास्त्रिधानया। किमन्यत्संप्रवक्ष्यामि यथाभीष्टं द्विजोत्तमाः ।। Colophon.- इति भारतीये नाट्यशास्त्रे पूर्वरङ्गविधानं नाम पंचमो० ____Chapter 6 Begins.-- पूर्वरङ्गविधिं श्रुत्वा पुनराहुस्तपोधनाः। मुनयो भरतं सर्वे पञ्च प्रश्नान् ब्रवीहि नः ॥ Ends. एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्व प्रवक्ष्यामि भावानामपि लक्षणम् ॥ Colophorn. - इति श्रीभारतीये नाट्यशास्त्रे रसविकल्पो नाम षष्ठोऽध्यायः ॥ References.-See remarks on No. 337. नाट्यशाख Nātyaśāstra 68. No. 341 1873-74. Size.-II in. by 5} in. Extent. -- 260 leaves; Io lines to a page; 33 to 42 letters to a line.

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510