Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 464
________________ 1340. C--Natya .. 1441 Chapter 1 Begins. शुभमस्तु । श्रीशारदाम्बायै नमः॥ प्रणम्य शिरसा देवौ पितामहमहेश्वरी। नाट्यशास्त्रं प्रव....... ...........॥ ......पानेन मैत्रेयप्रमुखाः पुरा । पप्रच्छुस्ते महात्मानः नियतेन्द्रियबुद्धयः॥ यो(s) भगवता सम्यग्रचितो वेदसंमतः । नाट्यवदः कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥ कत्यङ्गः किं प्रमाणश्च प्रयोगश्वास्य कीदृशः। सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति॥ भवद्भिःशुचिभिर्भूत्वा कथा वश्चितमानसैः । श्रूयतां नाट्यवेदस्य संभवो ब्रह्मनिर्मितः॥ पूर्व कृतयुगे विप्रा वृत्ति स्वायंभुवेऽशके। त्रेतायुगे च संपाते मनोवैवस्वतस्य तु॥ साम्यधर्मप्रवृत्ते तु कामलोभवशं गते Ends. एवं भवत्विति प्राह वाहिणः सर्वदेवतैः । रङ्गपूजां कुरुष्वति मामेवं समबोधयत् ॥ Colophon.- इति भारतीये नाटयोक्तिर्नाम प्रथमोऽध्यायः॥ Chapter 2 Begins. भरतस्य वचः श्रुत्वा प्रत्यूचुर्मुनयस्ततः। भगवन श्रोतुमिच्छामो यजनं रणसंशयम् ॥ Ends. एवमेतेन विधिना कार्य नाट्यगृहं बुधैः । अत ऊर्ध्व प्रवक्ष्यामि पूजामेतां यथाविधि ॥ Colophon.-इति श्रीभारतीये नाट्यशास्त्रे प्रेक्षागृहलक्षणं नाम द्वितीय Chapter 3 Begins. श्रीरामाय नमः ! तृतीयाध्यायप्रारंभः ॥ सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे।' गावो बसेयुः सप्ताहं सह जप्यपरैविजैः॥ 56A.S. N. .

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510