Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 462
________________ .339. . ......-Natya::.. . (8) तथेत्युक्तो भगवता योजयामृतमन्थनम् । एतदुत्साहजननं सुरप्रीतिकरं महत् ॥ (3) योऽयं समवकारस्तु धर्मकामार्थसाधनम् । मया प्रग्रथितो विद्वन् ! संप्रयोगः प्रयुज्यताम् । (4) तस्मिन् समवकारे तु प्रयुक्ता देवदानवाः। हृष्टाः समभवन् सर्वे कर्मभावानुदर्शनाव ॥ (5) कस्य चित्त्वकालस्य मामाहाम्बुजसंभवः। नाटयं संदर्शयामोऽद्य त्रिनेत्राय महात्मने ॥ Ends, " इत्येतदङ्गानं प्रोक्तं लक्षणं चैव कर्मभिः॥ . अतःपरं प्रवक्ष्यामि चारिव्यायामलक्षणम् । इति भारतीये नाट्यशास्त्रे शरीराभिनयो नाम दशमोऽध्यायः एवं पादस्य जडनया उरोः कट्यास्तथैव च । समानकरणं या तु सा चारीत्याभसंस्थिता। विद्धानोपगतश्चान्यो तथा यश्व परस्परम् । यस्मादङ्गसमायुक्तः तस्माद्यायाम उच्यते ।। एकपादप्रचारो या सा चारीत्यभिसंज्ञिता। द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ करणानां समायोगात् खण्डमित्यभिधीयते ।। खण्डैः त्रिभिश्वतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥ चारिभिः प्रस्तुतं नृत्तं चारिभिश्वेष्टितं तथा।। चारिभिः शस्त्रमोक्षं च चार्यो युद्धे च कीर्तिताः॥ यदेतत्प्रस्तुतं नाट्यं तच्चारिष्वेव संस्थितम् । न हिचार्याविना किश्चिन्नाटये ह्यङ्गप्रवर्तते ॥ तस्माच्चारिविधानस्य संप्रवक्ष्यामि लक्षणम् । एतावानेवोपलब्धः References. - See remarks on No. 337.

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510