Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 460
________________ 338.] C-Natya संदश्यो मुकुला चैव ताम्रचूडस्तु तत्परः। इत्यसंयतहस्तानां नामलक्षणमीरितः॥ ॥ पताकहस्तलक्षणम् ॥ प्रसारिनी चाङगुलीनामष्ठस्य च कुश्वनात् । पताकाख्यकरः प्रोक्तं कराधिकविचक्षणः॥ End of folio 18 ॥विनियोगः॥ - तन्निद्रामदमूर्छास चिन्तायां च प्रयुज्यते स्कन्धदौ किश्चितोकृष्य प्रान्तामाराधिक मतम । एतावानेवोपलब्धः Chapter IV begins on folio 1 भरतनाट्यशास्त्रम् एवं तु पूजनं कृत्वा मया प्रोक्तः पितामह । आज्ञापय प्रभो क्षिप्रं का प्रयोगः प्रयुज्यताम् ।। तथेत्युक्तो भगवता पूर्व योऽमृतमन्थनः। एतदुत्थानजननं सुरप्रीतिकरं महत् ॥ योऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्रतिगृहीतो यो विद्वान संप्रयोगः प्रयुज्यताम् । तस्मिन्समवकारे तु प्रयुक्त देवदानवाः॥ हृष्टाः समभवन कामभावानुदर्शनात् । End of Chapter XXIII on folio 190-1 यदन्तःपुरसंबन्धं कार्य भवति नाटके । शृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत् ॥ न कार्य शयनं रङ्ग नाट्यधर्म विजानता ॥ केनचिठचनेनार्थो नामच्छेदो विधीयते ॥ यथा स्वपेदर्थवशात् एकान्तसाहतोऽपिवा॥ चुंबनालिजनं चैव तथा गुह्यं च यद्भवेत् ॥ दन्तच्छेद्यं नखच्छेद्य नीवीप्रासनमेव च ॥ स्तनाधविमर्दच रङ्गमध्ये न कारयेत् ॥ भोजनं सलिलक्रीडा........ एतावानेवोपलब्धो ग्रन्थः References.- See remarks on No. 337.

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510