Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 456
________________ 337. ] Ends, C-Natya जंबुद्वीपे समाक्रांते. लोकपालप्रतिष्ठिते । महेंद्रप्रमुखैर्देवैरुक्तः किल पितामहः । क्रीडनीयकमिच्छामो द्र (दृ) इयं श्रव्यं च यद्भवेत् ॥ न वै वेदविहारोयं संभाव्यः शूद्रजातिषु । तस्मात् सृजापरं वेदं पंचमं सार्ववर्णिकं । एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान् योगमास्थाय तत्ववित् । 66 'मंगल्यं ललितं चैव य इदं श्रणुयान्नित्यं प्रोक्तं चेदं स्वयंभुवा । कुर्यात्प्रयोगं यश्चैवमथवाधीतवान्नरः ॥ या गतिर्वेदविदुषां या गतिर्यज्ञकारिणां । प्रागतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः । दानधर्मेषु कीर्त्यते सुमहत्फलं । प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते । न तथा गंधमाल्येन देवा मुह्यंति पूजिताः । यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यंति मंगलैः । गांधर्व चेह नाव्यं च यः सम्यक्परिपालयेत् । स ईश्वरगणेशानां लभते सद्गतिं परां । एवं नाट्यप्रयोगे बहुविधिविहितं कर्म्मशास्त्रप्रणतिं नोक्तं यच्चात्र लोकादनुकृतिकरणात्संविभाव्यं तु तद्ज्ञैः । किं चान्यत्संप्रपूर्णा भव सुमतीनष्टहर्भिक्षरोगा शांतिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्र । महापुण्यं प्रसस्तं च लोकानां नयनोत्सवं । 433 नाट्यं शास्त्रं समाप्तेदं भारतस्य यशोवहं ॥ इति भारतीये नाट्यशास्त्रे गृह्यविकल्पो नामाध्यायोष्टत्रिंशस्समाप्तश्वायं नंदिभरतसंगतिपुस्तकं ॥ शुभं भवतु । लिखितमिदं व्याससदनादिभिस्तैरेव शोधितं यथा प्रति पुस्तकं संवत् १९३१ मिति आश्विनशुद्ध दशम्यां भौमवासरे मुकाम बीकानेर नगरे ॥ References. - Editions ( Copied from S. K. De - Sanskrit Poetics Vol. I, p. 44 ). ( 1 ) Kāvyamāla 42, 1894 ( adhyayas 1 to 37 ) ; probably based on No. 68 and 69 of 1873-74 of Govt. Ms library. [ A. S. N. ] 55

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510