Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 451
________________ 428 Álamkara, Samgsta and Natya [335. ॥ इष्टनाशात्करुणो यथा ॥ अयि जीवितनाथ जीवसीत्यभिधायोत्थितया पुनः पुनः ॥ ददृशे पुरुषाकृतिः क्षितौ हरकोपानलभस्म केवलं ॥ ॥ इत्यादि ॥रतिप्रलापोनिर्वाः सार्गारकाया बंधनाद्यथा रत्नावल्यां प्रीतिभक्त्यादयो भयमृगयाक्षादयो रसः ॥ हर्षोत्साहादिषु स्पष्टमंतर्भावान्न कीर्तिता ।। ॥ स्पष्टं ॥ षदत्रिंशद्भषणादीनि सामादीन्येकविंशतिः । लक्ष्य संध्यंतरांगानि सालंकारेषु तेषु च ॥ विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च ।। इत्येवमादीनि षड्विंशकाव्यलक्षणानि ॥ सामभेदः प्रदानं चेत्येवमादीनि संध्यंतराण्येकविंशति ॥ उपमादिष्विवालंकारेषु हर्षोत्साहादिष्वंतर्भावान्नपृथगुक्तानि ॥ रम्यं जुगुप्सितमुदारमथापि नीचमुग्रं प्रसादिगहनं विकृतं च वस्तु ॥ यद्वाप्यवस्तुकविभावकभाव्यमानं तन्नास्ति यन्न रसभावमुपैति लोके ॥ विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबंधहेतुः॥ आविष्कृतं मुंजमहीश गोष्ठी वैदग्ध्यभाजा दशरूपमेतत् ॥ ॥छ॥ ॥ ॥श्रीविष्णुसुनोधनिकस्य दशरूपावलोके चतुर्थः प्रकाशः ॥ संवत् १६८३ समये मार्गशीर्ष शुक्लपूर्णिमायां जगद्विख्यातकीर्तिश्रीशेषकासिममहाशयाथै रामकृष्णदीक्षितेन लेखितं शोधितं च लिखितं रूपनारायणकायस्थेन ॥ शुभं ॥ शुभं भवतु सर्वजगतः॥ On the blank side of the last folio viz 102 the following endorsements are to be found: ॥श्रीमुरलीधराय नमः॥ दशरूपकपत्र १०२ श्रीसर्वविद्यानिधानकवींद्राचार्यसरस्वतीनां दशरूपकपुस्तकम् ॥

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510