Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
277.]
A- Alankara
331
The Commentary breaks off in the verse 151 of the age परिच्छेदः Commentary ends on fol. IS".
दर्पणाहंकारेण उत्पाटितं तुंगउच्चस्तरं यत्पर्वतानां शतं तेषां ग्रावा पाषाणाः तेषां प्रपातः पतनं तस्याः प्रहत्याधातेन क्रूराः क्रंदतो येऽनुच्छाबहवः कच्छपास्तेषां कुलानि तेषां केंकारैः शब्दविशेषैः घोरीकृतः रौदीकृतः वर्वरदैत्येन वध्यमानं पयः पानीयं यस्याः सा तथास्याः । दपोत्पाटिते तु गौडी। विश्वामिति......दी... ॥ ...तरेक कर्तव्येइत्युका विश्वमिति । निक्षिप्तमिदं
कवे..... वण इति बभूव । १५१ । Ends.-.-folio 176 Text.-- दोषैरुज्झित etc.
इति श्रीवाग्भटालंकारे पंचमः परिच्छेदः संपूर्णः संवत् १७३७ पौषशुक्लनवम्यां
Vāgbhatālarkāratīkā
वाग्भटालंकारटीका No. 277
281. 1883-84.
Size.- 9 in. by 4 in. Extent.- 36 leaves; II lines to a page ; 42 letters to a line. Description.-Country paper; old in appearance; Devanagari ch
aracters; hand-writing small but clear and legible; borders ruled in double black lines; red pigment used for verse numbers; yellow and black pigment occasionally used for corrections; red ink is also used for every alternate letter in the colophons.
The Ms is complete in five परिच्छेदs. Age.- Samvat 1486. Author.- Rajaharisopadhyaya.