Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 444
________________ 333.1 C-Natya 42t बीभत्सुः( त्सः) कृमिपूतिगन्धिवमधुप्रायैर्जुगुप्से(प्सै कसू. रुद्वेगीरुधिरात्र(न्त्र ) कीकसवसामांसादिभिः क्षोभणः । वैराग्याज्जघनस्तनादिषु घृणाश्शुद्धा(दो)नुभावैर्वृतो नान्या(सा)वक्रविकूणनादिभिरिवेणोवि( वेगार्ति)शंकाऽयः ।। क्रोधो मत्सरवैरिवैकृतसमैः(मयैः ) पोषोऽस्यारौद्रो रस (नुजः) क्षोभश्चा( स्वा)धरदंशन(कम्प भ्रुकुटित्स्वेदास्य रागैः पुन (युतः)। शस्तोल्लासविकत्थनाशु(नां स )धरणीघातप्रतिज्ञाग्रहैस्त(र)बामर्षमदौस्मृतिश्चपलताऽसूयौग्यवेगादयः ॥ विकृताकृतिवाग्वेषैरात्मनो वा(थ) परस्य वा। हासः स्यात्परिपोष(षो)स्य हास्यस्त्रीविकृति(स्त्रिप्रकृति )श्रितः स्मृतः)। स्मितमिहविकासिनयनं किंचिल्लक्ष्य द्विजं तुहसितं स्यात् ।। मधुरस्वरं विहसितं साधु(स)शिरः कंपमु(मिदमुपहसितम् ।। अपहसितं सास्राक्षं विक्षिप्तांगभवत्यतिहसितम् । वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥ निद्रालस्यश्रमग्लानिमूर्खास्तद् व्यभिचारिणः( श्वसहचारिणः )। अतिलोकैः पदार्थैः स्याद्विस्मयात्मारसोऽद्भुतः ॥ कर्मास्य साधुवादाश्रुवेपथुस्वेदगद्दाः। हर्षावेगधतिप्राया भवन्ति व्यभिचारिणः ॥ विकृतस्थन( स्वर )सत्वादेर्भयभावो भयानकः । सर्वांगवेपथुस्वेदरोषवैवर्ण्य(शोषवैचित्य )लक्षणः ॥ दैन्यसंभ्रमसम्मोहत्रासाद्या(दि)स्तत्सहोदराः(र.) इष्टनाशादनिष्टाप्ते( तौ शोकात्मा करुणोऽनुतम् ॥ निश्वासोच्छासरुदितस्तंभप्रलपितादयः । तस्या( स्वापा)पस्मारदैन्याधिमरणालस्यसंभ्रमाः ॥ विषादजडको(जडतो)न्मादचिन्ताद्याव्यभिचारिणः । प्रीतिभक्त्यादयोभावा मृगया क्षादयोरसाः॥ हर्षोत्साहादिषु स्पष्टमन्तर्भावान्नकीर्तिताः । Here omits verses 78 and 79 of Hall's edition. विष्णोस्सुतेनापि धनंजयेन विद्वन्मनोरागनिबद्ध( निबंध हेतुः ।

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510